SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४४ मलमासतत्वम् । मासायनर्तुंदिवसानाम्। अर्वाक् दशवर्षेभ्यो मुनयः कथयन्ति कन्यकानाम् ॥ ननु “चैवकृष्णहितौयायां तिसृष्वेवाष्टकासु च। मार्गे च फाल्गुने चैव प्राषाढ़े कार्तिके तथा। पक्षयोमाघमासस्य हितौयां परिवर्जयेत्। नाकालवृष्टौ कुर्वोत व्रतबन्धशुभक्रियाम"। इति भुजवलोक्त कथं सङ्गच्छता उपनयनस्याश्वलायनेनोत्तरायणशक्लपक्षयोंविधानात् पारस्करेणापि उदगमने पापूर्यमाण पक्षे पुण्याह इति कर्ममावे परिभाषितम् असमासकरणं गर्भाधानादिषु कालविशेषनियतेषु उदगयनादौनां यथासम्भवं नित्यत्वानित्यत्वप्रतिपादनामिति हरिशर्मा। गोभिलेनापि “उदगयने पूर्वपक्षे पुण्येऽहनि प्रागावर्तनादनः कालं विद्यात्” इति यामहयात्मक पूर्वाह्नमप्यधिकं परिभास्य यथा देशञ्चेति पुनः कृतं यथा देशमित्यनेन स्वरह्योतानां प्रौष्ठपद्याम् उपकर्मकरणस्यामावास्यायामपगह पिण्हपित्यजस्यान्यस्याप्येवंविधस्योदगयनादि विरुद्धविहितस्य ऋतुकालगभैस्पन्दम-पूर्वकालषष्ठमासादि विहिताभानपुंसवनसोमन्तोनयनादौनाञ्च दक्षिणायनादावननुप. पत्त्या ग्रहणम्। अथैवं यथा देशञ्चेति सूत्रमवायं तत्तहिशेषविधानादेव सिद्धेर्नायं दोषः। यथादिष्ट कालस्य क्रियायामादरार्थमुक्तं तेन तत्तत्कालातिपत्तौ केषाञ्चिल्लोपः यथा अष्टकापिण्ड पियज्ञादीनां विद्याकराशिककत्येऽपि। “प्रकाले चेत् कृतं कर्म काले तस्य पुनः क्रिया। कालातीतच यत् कुादकतं तहिनिर्दिशेत्” । यत् कर्म यस्मिन् काले विहितं तत्कालाभावेऽपि नाङ्गान्तराभाव इव तवाम्मानुष्ठानं नित्यकर्म यथाशक्तीत्युपदेशस्य कतिसाध्यागमात्रविशेषत्वात् कालस्यानुणदेयत्वान तथेति। तदुक्ताम् “अङ्गत्वेऽपि च कालस्य न त्यागोऽन्याङ्गवत् कुतः। अनुपादेयरूपत्वात् काले कम For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy