SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलमासतत्त्वम्। "प्रणम्य सच्चिदानन्द परमात्मानमौखरम्। मुनीन्द्राणां स्मृतेस्तत्व वक्ति औरघुनन्दनः ॥ मलिम्बुचे दायभागे संस्कारे शहिनिर्णये। प्रायश्चित्ते विवाहे च तिथौ जन्माष्टमौ. व्रते ॥ दुर्गोत्सवे व्यवहृतावकादश्यादिनिर्णये। तड़ागभवनोमग वृषोत्सर्गत्रये व्रते। प्रतिष्ठायां परीक्षायां ज्योतिष वास्तुयजके। दीक्षायामालिके कत्ये क्षेत्रे श्रौपुरुषोत्तमे ॥ सामश्राद्दे यजुःआहे शूद्रात्यविचारणे। इत्यष्टाविशतिस्थाने तत्त्व वक्ष्यामि यत्नतः ॥ प्रणम्य भारतौकान्तमज्ञानध्वान्त. भास्करम्। सतां मुदे स्मृतेस्तत्त्वे तत्त्व भाषे मलिम्बचे। मासशक्यं तथोत्पत्तिवाक्य दर्यादिकस्य च। प्रकृती विहाते. धर्मः पक्षादिकालनिर्णयः॥ चान्द्रसावननाक्षत्र सौराणाच निरूपणम् । तथा कर्मविशेषेषु चान्द्रादिमासनिर्णयः ॥ सिंहा. दिौ न यात्रा स्थाद्दशाष्टौ व्यसनानि च । दैवस्य लक्षणं कमसिद्धये दैवपौरुषो॥ कालच हेतवः कष्टो रिपुरध्य प्रदानकम्। अगस्त्यस्य मुनेर्वाच्यमुत्तरायणशक्लयोः ॥ चूड़ोपनयनं सन्ध्याकालेऽतोतेऽपि सा भवेत्। सौमन्तोन्नयनं जातेऽप्यपनायोत्तरावधि ॥ स्नाने च कार्तिकादेस्तु सौरचान्द्रविकल्पनम्। तदशती प्रतिनिधिर्माघस्नानविधिस्तथा ॥ मानतपणयोमध्वं प्रातःसन्ध्याकतिस्तथा। पौर्णमास्यन्तमासेन मूलकानामभक्षणम् ॥ सौरेण माधवनानं नाक्षवस्य प्रयोजनम्। चान्द्रसौरोक्त कार्याणां वाक्ये मासौ तथाविधौ । अन्यत्र मुख्यचान्द्रः स्यादद्योल्लेखस्य साधकम्। मासशब्दस्य दर्शान्त शक्यत्वे साधकान्तरम् ॥ तिथेलक्ष्म दिनत्वच धर्म For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy