SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम् । ०२१ देर शनिसितान्यस्य जीवोऽथ शुक्रः । सौम्यः स्वस्थानसंस्थः - शनिरपि तरणे रक्षका जन्म काले ॥ तालः स्यात् कारको वा सुहृदपि शुभलग्नजन्मेशयोर्यः” ॥ यात्रायां लग्नस्थग्रहाप वादः । तालानाह । “ जन्मसमये शशाङ्काद्ये ह्यपचयस्थिताः ग्रहाः केचित् । ते सर्गे तालाख्याः क्रूराः सौम्या व संचिन्त्याः ॥ लालाटिनि दिगधौशे दिग्वलिविहगे ललाटगे वापि । प्रतिभृगुजे प्रतिशभिजे कालाशुद्धौ संत्यजेद् यात्राम् ॥ यात्राईलग्न पूर्वस्यां तत्क्रमेण च खेचरान् । न्यस्य यात्रा ईदिक्स्थित्या पुरः खेटान् विलोकयेत्” ॥ एतत् स्पष्ट क्रमेण यथा । "लग्नेऽर्के व्ययलाभयो गुसुते कर्मस्थिते भूमिजे राह धर्मविनाशयो रविसुते द्यनेऽरिमूल्वोविधौ । बन्धौ ने सहजार्थयोः सुरगुरोरेवं ललाटोइवे योगे दिक्पतिभिः कृते चयभुजः प्रागादिकाष्ठां गताः । लग्न सौम्यगुरूप्राच्यां याम्यां खे कुजभास्करौ ॥ पश्चिमेऽस्त तथा सौरिं सौम्यां बन्धt विधुं सितम् । एवं दिग्वलिनो याने त्यजेद् यनाल्ललाटगान् ॥ लग्न े व्यया ये दशमेऽष्टधर्मे द्यनेऽरि मृत्वोहिबुके त्रिवित्ते | प्रतीपगा येषु सितेन्दुपुत्रौ प्राच्चादिकाष्ठासु न यातु रिष्टौ ॥ नौचगे ग्रहजिते प्रतिलोमे भार्गवे कलुषितेऽस्तगे वा । प्रस्थितो नरपति: प्रबलो वा चिप्रमेव वशमेति रिपूणाम् ॥ एवंविधेऽपि शुक्रे यायाद यदि चन्द्रजोऽनुकूलस्यः । प्रतिबुधयातस्य न परित्राण ग्रहाः शस्ताः ॥ राजमार्त्तण्डे । “सौम्यां लग्नगते बुधे शिवदिशं वाचस्पतावगमे प्राचीं तोच्णकरे कुजे च दशमे याम्यां प्रयातो नरः । श्रग्नयीं भृगुजे च शीतकिरणे बन्धुस्थिते वायवीं मन्दे सप्तमगे पश्चिमदिशं याति द्विषां वश्यताम् । नाशौचसूतकोत्सव दिवसाच यियासतां शुभदाः । उद्देगस्तपने सुखं शशधरे रोगो महौनन्दने लाभश्चन्द्रसुते गुरौ च कथितः ६ १ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy