SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्वम् । मर्मस तथेटः। सर्वेषां वर्णानामभिजिमंजको मुहतः यात् । अष्टमो दिवस्था त्वभिजिमंतक: क्षणः । स ब्रह्मणो वरानित्यं कामफलप्रदः। चक्रमादाय गोविन्दः सर्वान्दोषावि. वन्तति । अभिजिव बुधे शस्तं याम्यान्तु गमने तथा। अन्य दिग्गमने शस्तं सर्वसिद्धिप्रदायकम्। वारप्रवृत्ते घटिका हिनिनाः कालाख्यहोरा पतयः शराप्ताः। दिने निशाया मृत्युवाणवृत्त्या निजाइनाथां पतयः प्रकल्पाः। रेखा पूर्वापरयोर्वारः सूर्योदयात् परस्तात् प्राक। देशान्तरयोजनमितविघटीभिः पादहीनाभिः। द्वादशाङ्गलिकाच्छङ्कोः समरा. विदिनाईके। छायापादानुसारेण रेखा खदेशयोजनम् । सुमेर्वादिस्तु लङ्कान्ता भूमिरेखास्ति तगतः। रोहितकमवन्तौ च तथा सबिहितं सरः। रेखादेश वनभातामपास्य खदे. शजाम्। हवा पध्या योजनानि खदेशान्तजानि वै। तत्काले तु नवहौपे दिग्बाङ्गुलशराङ्गनाः। तच्छोधनाद्भवत्यव सविंशच्छतयोजनम् । तत्पादहीनतो दण्डाइसविशत्पलाधिका । वारप्रवर्तन तस्मात् कालहोरा. विरेचनम्। दिनाधिपाद्यानिजषष्ठषष्ठाः सूर्यास्फजिजेजन्दुशनोज्यभौमाः" ॥ कर्मान्तरे तु वारप्रतिरुदयावधिरेव तथा च सूर्यसिद्धान्तः। “सूतकादिपरिच्छे दो दिनमासाब्द. पास्तथा। मध्यमग्रहमुक्तिश्च सावनेन प्रकीर्तिता। उदया. दोदयं भानो मसावनवासरा: ॥ भौमेति पिटदेवदिनव्यावृत्त्यर्थम् । अत्र दिनाधिपस्य रव्यादर्भाग्यं दिनं वाररूपं सावनगणनोक्त लोकव्यवहारोऽपि तथेति । “तिय॑गधः ऊईवदना होराः स्युः सूर्ययोगतः क्रमशः। वान्छितफलदोड. मुखौ हे शेषे चाशुभे यातुः ॥ यात्रायां होराफलम्। “सदग्रहस्य च देकाणे रत्नभाण्डान्वितेऽपि वा। फलपुष्पयुते यायाच्छुभ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy