SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । ५८ ये पिवन्ति पुनर्वसौ। चैवे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः” ॥ पानमन्त्रस्तु । “वामशोक हराभौष्टमधुमाससमुद्भव। पिवामि शोकसन्तप्तो मामशोकं सदा कुरु" । स्त्रौशूद्रकर्त्तकपानेऽपि प्रागुक्तयुक्तोः स्वयं मन्वः पठनीयः । स्त्रीपक्षे उहोऽपि नास्ति विकृतमेकादशौतत्त्व। अशोकपानन्तु पञ्चमाईप्रहरव्यापिन्यामष्टम्यां माहितीयोक्तवत् । “पुनर्वसौ वृष लग्ने चैत्रे मासि सिताष्टमौम्। सौहित्यविरजे बायात् सर्वपापैः प्रमुच्यते॥ पृथिव्यां यानि तीर्थानि सरितः सामरादयः। सर्व लौहित्यमायान्ति चैत्रे मासि सिताष्टमीम् । ब्रह्मपुत्र महाभाग शान्तनोः कुलनन्दन। प्रमोघागर्भसंभूत पापं लौहित्य मे हर" इति स्नानमन्त्रः ॥ कालिकापुरासे “चैत्रे मासि सिताष्टम्यां यो नरो नियतन्द्रियः । मायालोहित्यतोयेषु स याति ब्रह्मणः पदम् ॥ चैत्रन्तु सकल मास शुचिः प्रयतमानसः। लौहित्ययोये यः सायात् स कैवल्यमवाप्रयात् । लोहितासरसो जातो लौहित्याख्यस्ततोऽभवत् । स्रोतोमा विष्णु: “पुनर्वसु बुधोपेतां चैत्रे मासि सिताष्टमौम्। स्रोतःसु विधिवत् सात्वा वाजपेय फलं लभेत् ॥ अथ नवमी। साचाष्टमीयुता ग्राह्या युग्मात् भविष्थे “मासैश्चतुर्भियत्पुण्य विधिना पूज्य चण्डिकाम्। तत् फलं लभते वौर ! नवम्यां कात्तिकस्य च" ॥ तथा “नवम्यां नववर्षाणि राजन् पिष्टाशनो भवेत्। तस्य तुष्टा भवेगोरौ सर्व. कामप्रदा शुभा* ॥ अद्य त्यादि नवम्यां तिथावारभ्य नववर्षाणि यावत् प्रति शुक्ल नवम्यां पिष्टेतर भोजन निवृत्ति व्रतमिति सङ्कल्प विशेषः। सर्वकामप्रदा गौरौतोषः फल भविष्थे "माधे मासि तु या शुक्ला नवमौ लोकपूजिता । महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम् ॥ नानं दान तपोहोमोदेवार्चनमुपोषणम्। सर्व तदक्षयं याति यदस्यां क्रियते नरैः ॥ अथ श्रीरामनवमी। पगस्य संहितायाम् । चैत्रे मासि नवम्यान्तु जातो रामः स्वयं हरिः। पुनर्वस्तृतसंयुता सा तिथिः सर्वकामदा। पुनर्वखुष संयोगः खल्योऽपि यदि For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy