SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७०२ ज्योतिस्तत्वम् । मवेत हितीये तिलकोटसर्पाः। दृष्टिस्तु मध्यापरमागहष्टनिश्छिद्रष्टिस्तु निशाप्रहत्ते। खातोमवेन्द्ररुद्रेषु प्राजापत्यो. तबासु च। सञ्चरन् जलदान् इन्ति भौमः संवर्तकानपि । चित्रां गते भृगौ जौवे सौरियुक्तोऽम्ब वर्षणम्। शुभायुक्तसिंहकुजे शोषं याति महाधनः। पापवर्षशुभायुक्ता तुलाशुको महार्घता। प्राकृषि शीतकरी भृगुपुवात् सप्तमराशिगतः शुभदृष्टः। सूर्यसुतानवपञ्चमगो वा सप्तमगर जलागमनाय । श्रीपतिव्यवहारनिर्णये। "माधे मासि च सप्तम्यां पञ्चम्यां फाल्गुनस्य च। चैवस्य तौयायां वैशाखप्रथमेऽहनि मेघस्त्र गर्जितं श्रुत्वा जलदस्य च दर्शने। प्रारभ्य चतुरो मासान् सम्यग्वर्षति वासवः ॥ सप्तम्यां स्वातियोगे यदि भवति नभो दृष्टचन्द्रार्कतारं विजेया प्राड़ेषा बहुजलविपुला सर्वशस्यानु. कूला। वर्षप्रश्ने सलिलराशिमाश्रित्य चन्द्रो लग्नं यातो भवति यदि वा केन्द्र गः शुक्लपक्षे। सौम्यदृष्टः प्रचुरमुदकं पापदृष्टोऽल्यममः माहटकाले सृजति हितदा चन्द्रवत् भार्गवोऽपि । प्रश्नात् सद्यो दृष्टिज्ञानम्। “यद्ये कराशौ वसतः सितेन्दुनो पयोऽतिपूर्णी कुरुते वसुन्धराम्। तयोश्च मध्ये यदि पद्मबान्धवो न संशयं शोषमुपैति मेदिनी। विनोपघातेन पिपौ. लिकानामण्डोपसंक्रान्तिरहिव्यवायः। द्रुमादिरोहच भुजङ्गमानां वृष्टिनिंदानानि गवां मतानि। रथ्यायां शिशवः सेतून् रवान् भेकांश्च कुर्वते पवनच यदा शौतो वात्यायाश्च विव नम्। गवां निरीक्षणं व्योनि तदाखेव प्रवर्षति । भौमपराक्रमे । “तरुशिखरषु गताः ककलासा गगनतलस्थिरष्टिः निपाताः। यदि गवां निरौक्षणमूर्द्धनिपतति वारिपतनमचिरेण। यदि स्थिता सहपटलेषु कुक्क रा रुवन्ति वा यदि विततं दिवोन्मुखाः दिवातलं मुदित पिनाकिदिङ्मुखा तथा For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy