________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६८४
ज्योतिस्तत्त्वम् ।
बहुक्षौरास्तथा गावः प्राजापत्ये वरानने” । ५ । “निरातङ्कं जगत् सर्वं धनयौवनगर्वितम् । अङ्गिरसि प्रजाः सर्वा
Co
महा
1
नित्योत्लाहा वराननं " । ६ । “सुभिक्षं ममारोग्यं वर्षाकाल ं सुशोभनम् । शस्यवृद्धिं विजानीयात् श्रौमुखे सुरवन्दिते" । ७ । “बहुचौरास्तथा गावो धान्यञ्च बलवत्तरम् । जायन्ते सर्वशस्यानि भावे वर्षे वरानने” । ८ । जायते सर्वं घृततैलरसादिकम् । प्रजानाञ्च भवेद्दृडिर्यूनि संवत्सरे शुभे । ८ । “निष्पत्तिः सर्वशस्यानां मध्या वातৰि कौत्तिता । इक्षुक्षौरगुड़ादौनां प्रवलत्वं वरानने” ॥ १० ॥ "सुभिक्षं क्षेममारोग्यं कार्पासस्य महार्घता । लवणं मधुगव्यञ्च ईश्वरे दुर्लभं प्रिये । ११ । “ सुभिचं चेममारोग्यं प्रशान्ताः पार्थिवाः प्रिये । तस्करोपहतं वित्तं बहुधान्ये वरानने" ॥ १२ । “राष्ट्रभङ्गव दुर्भिक्षं तस्करैथोपपोड़नम् । जानौयाद्विग्रहं घोरं प्रमाथिनि वरानने । १३ । " जायन्ते सर्वशस्यानि मेदिनौ निरुपद्रवा । लवणं मधुगव्यञ्च महावँ विक्रमे प्रिये” ॥ १४ । “कोद्रवा : शालिमुहाञ्च मक्कुमाषास्तथैव च । महार्घ जायते सर्वं वृषे च सुरवन्दिते” । १५ । “चनकामुहमाषाश्च अन्यच्च विदलं प्रिये । महार्घं जायते सर्वं चित्रभानौ वरानने” । १६ । “ सुभिक्षं क्षेममारोग्यं विश्वञ्च निरुपद्रवम् । व्यवहारो भवेत् हृष्टः स्वर्भानौ देवपूजिते । १७ । “अतिवृष्टिय जायेत धान्यस्याथ प्रपीडनम्। शस्यं भवति सामान्यं दारुणे सुरवन्दिते” । १८ । " बहुशस्थानि जायन्ते सर्वदेशे सुलोचने । सौराष्ट्रे लाटदेशे च पार्थिवे नात्र संशयः " | १८ | "दुर्भिक्षं जायते घोरं सर्वोपद्रवसंयुतम् । अनावृष्टिः समाख्याता व्यये संवत्सरे प्रिये” । २० । “उद्यतो वर्षणे मेघी जलं नैवोपजायते । महा सर्वजिद्दषं सर्वमेव वरानने” । २१ । “कोद्रवाः शालि
For Private And Personal Use Only