SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८० ज्योतिस्तत्त्वम् । भोऽम्भोगान्धौरुतौपाण्डर मुण्डोधूलो शृङ्गारतल्पाक्षराताफड़िङ्गा एलावानरा गरुड़ा इमडुकमहिषादिरोगम् । खण्डयतक्षणमपि विलम्ब माचरतः विलम्बं कारयत तदा युष्मान् शतखण्ड कारयामीति । त्रां घ्रीं ह्रीं श्रीरामाय नमः ॥ इति शस्येषु बन्धयेत् । अथ मुष्टिग्रहणम् । दौपिकायाम् " याम्याजपादाहिधनानलतीयशक्रचित्र तरेषु कुजार्कजवारवर्जम् । शस्तेन्दुयोग करणेषु तिथौ विरिक्त धान्यच्छिदिः स्थिरनरख मृगोदयेषु ” ॥ वलभद्रः । “रेवतौहस्तमूलेषु श्रवणे नागयाम्ययोः । पिटदेवे तथा सौम्ये धान्यच्छेदं मृगोदये” ॥ अथ धान्यच्छेदनप्रकारः । “सपत्त्रौ मासमुहौ च यवधान्ये सकाण्डके । विन्द्यात्तिलञ्च निष्पत्त्रमेतत् पाराशरं मतम् ” ॥ पराशरः । " न मुष्टिग्रहणं कुर्य्यात् कदा चिवटपौषयोः । ईशाने लवनं कुय्यात् साईमुष्टियं शुचिः ॥ पौष्णे पुष्ये शुभा हे वा पूजयित्वेष्टदेवताम् । शस्यविघ्नप्रशान्त्यर्थं क्षेत्र वा हव्यभोजनम् ” ॥ वौधायनः । " रथाश्वगजाधान्यानां गवां चैव रजः शुभम् । अथाशस्तं समूहिन्या: खाजाविखरवायसाम्" | समूहिनौ संमार्जनो | कत्यचिन्तामणौ मेधिरोपणम् । "वटच सप्तपर्णश्च गम्भारी शाल्मलो तथा । श्रडुम्बरी तथा धात्री या चान्या क्षौरधारिणौ ॥ स्त्रौनाम्नो कर्षकेर्नित्य' मेधिः काय्या फलप्रदा" | अथ वौजसञ्चयः । "हस्ता चित्रादितिस्वाती रेवत्यां श्रवणये । स्थिरे लग्ने गुरौ शुक्रे वौजं धार्य्यं ज्ञवासरे ॥ माघे वा फाल्गुने वापि सर्ववौजानि संग्रहेत् । शोषयेत्तापयेद्रौद्रे रात्रौ चोपनिधापयेत् ॥ ततश्च पुटिकां बड्ढा शोषयेच्च पुनः पुनः । स्थापयेच्च प्रयत्नेन यथा भूमिञ्च न सृशैत् ॥ दौपा For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy