SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम् । तच यत् । ‘सत्सवं योजयेद्देश्मप्रवेशे देवचिन्तकः” ॥ विष्णु धर्मोत्तरे। *गोपुच्छविन्यस्तकरः प्रविशेञ्च गृहं ग्रहो। अनुलिप्तः सुखौसम्बोसपत्नौकस्तथैव च ॥ त्वाग्रतो हिजवगनथ पूर्णकुम्भ दध्यक्षताम्बदलपुष्यफलोपशोभम्। दत्त्वा हिरण्यवसनानि तदा हिजेभ्यो माङ्गल्यशान्तिनिलयं मिलयं विशेचा महाभारते “पारावतमयराव शुका वै सारिकास्तथा। गहस्थेन सदा पोथा पात्मनः श्रेय इच्छता ॥ मत्स्यपुराणम् । *गोगजाखाविशालासु तत् पूरोषस्य निर्गमम्। पस्तं गते न कर्तव्यं देवदेवे दिवाकरे" । प्रमुपक्रम्य गोभिलः। “वर्जयेत् पूर्वतोऽश्वत्थमक्षं दक्षिणतस्तथा। न्यग्रोधमपराह शादुत्त. राचाप्युड़म्बरम् ॥ प्रखत्थोऽग्निभयं कुर्यात् प्रक्षो ब्रूयात् प्रमायुकान्। न्यग्रोधी राजसं पौड़ा कुच्यामयमुडुम्बरा:' । पक्षः पकटौ प्रमायुकान् प्रकष्टपित्तानमायुः पित्तमित्यमरः । इति यहारमप्रवेशो। - "ब्रह्मानुराधवमुतिस्थविशाखहस्तचित्रोत्तराग्निपवनादितिरेवतौषु । जन्म िजौवबुधशुक्रदिनोत्सवादी धायें नवं वसनमौखरदेवतुष्टौ। नववस्त्रपरोधानम् ॥ पुण्यार्कादितिपिवामित्रशहित्तध्रुवत्वष्टषु मुनादन्तसुवर्णविद्रुममणीन् दध्याहिबुझे हरौ। पुष्टेज्ये समये शुभे ध्रुवसुराचार्यादितौ. शेऽना नो रवं विभूयात् प्रवालकमणीन् शन हिता खामिने"। इति ग्वधारणम् । पूर्व स्त्रीपुंसामान्येन विधाय पात् स्त्रिया विशेषनिषेधः। “मूलेन्दुपूर्वावययाम्यपिना. सर्वाग्निश क्रानिलशूलिनच। खङ्गादिसन्धारणमेषु कुर्यात् तिथौ विलग्ने च शुभे शुभाहे" इति खङ्गादिधारणम् । “मैत्रे. न्टुपौष्ण-पिटभादितिवाजिचित्रा-हस्तोत्तरात्रयहरौज्यविधा. भानि। एतेष्वभौष्टमयनासनपादुकादि-सम्भोगकार्यमुदितं For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy