SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम् । ६५७ अध्यापयेच प्रथमं हिजाशीर्भिः प्रपूजितम् ॥ कूर्मपुराणम् । "स्वाध्यायस्य वयो भेदा वाचिकोपांशमानसाः” । शिवधर्मे । "संस्कृतैः प्राक्कतैर्वाक्यैर्यः शिष्यमनुरूपतः । देशभाषाद्युपायैच बोधयेत् स गुरुः स्मृतः " ॥ आदि ग्रन्यकरणादिः नन्दिपुराणम् । “प्रशस्त शब्दसंयोगे कुर्य्याद्यतिविरामणम्" । विरामणं तद्दिनपाठसमाप्तिम् । “समाप्ते वाचकाभौष्ट कुर्य्यादेव विचक्षणः । सुश्रुतं सुव्रतं भूयादस्तु व्याख्या तु नित्यदा । लोकः प्रवर्त्ततां धर्मे राजा चास्तु सदा जयौ । धर्मवान् धनसम्पत्र गुरुवास्तु निरामयः ॥ इति प्रोच्च यथायातं गन्तव्यच्च विभावितैः । शिष्टैः परस्परं शास्त्रं चिन्तनौयं विचक्षणैः ॥ कथावस्तुप्रसङ्गेन नानाव्याख्यानसम्भवैः । युक्तिभिश्व मरेख्यां चिचापि स्वयं कृतैः ॥ एवं दिने दिने व्याख्यां यात्रियतो नरः ॥ विष्णुपुराणम्। "पुर्व रध्यापिता ये च ते पतन्ति खभोजने" । सूत उवाच। " प्रागलभ्य होनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते । न तृप्तिमुत्पादयते शरौरे अन्धस्य दारा इव दर्शनीया: ॥ लिङ्गपुराणम्। "यो गुरु पूजयेनित्यं तस्य विद्या प्रसौदति । तत्प्रसादेन यस्मात् स प्राप्नुते सर्वसम्पदः ॥ दुर्वामा: । " सन्ध्यायां गर्जिते मेवे शास्त्रचिन्तां करोति यः । चत्वारि तस्य नश्यन्ति श्रायुविद्यायशो बलम्” ॥ अधोतस्यार्थिने दानमावश्यकम् । तथा च श्रुतिः । " योऽधीत्यार्थिभ्यो विद्यां न प्रयच्छत् स काय्र्या स्यात् श्रेयसो हारमाहणुयात् । इति । तद्दानच्च । अध्यापनेन व्याख्यया विलिख्यार्पणेन च सम्भवतीत्यसोधौमद्भिर्निर्वन्धः क्रियते । तथा च विष्णुपुराणम्। “प्राणिनामुपकाराय यदेवेह परत्र च । कर्मणा मनसा वाचा तदेव मतिमान् भजेत् ॥ वृहस्पतिरपि । “अज्ञानतिमिरोपेतान् " For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy