________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् ।
६.४१ घा नृपजन्म भवति राज्यं नृपयोगे बलयुत दशायाम् ॥ कुलतुल्यः कुलश्रेष्ठो बन्धुमान्यो धनी सुखो। क्रमात् नृपसमो भूयात् अर्काद्यैः स्वस्टइस्थितैः" ॥ नृपादियोगः। “सूर्य्याहायगर्योशिईि तौयगैश्चन्द्रवजिशिः । उभयस्थितै ग्रहेन्द्र रुभयचरौणामतः कथिता" ॥ व्योश्यादियोगः । “रविवन हादशगैरनफाचन्द्रात् द्वितीय गैः सुनफा। उभयस्थितैर्दुरधुराकेमद्रुमसंजितोऽन्यः" ॥ अनफादियोगः । “मन्दट्टमस्थिरवचन: परिभूतपरिथमो भवेगोशौ। उद्घष्टवचाः स्मृतिमान् स्तब्धगति: सात्विको भवेद्देशौ ॥ सुभगो बहुभृत्यधनो बन्धूनामाश्रयो नृपतितुल्यः । नित्योत्साही दृष्टो भुति भोगानुभयचाम्" ॥ व्याश्यादि फलम् । “सच्छौलं विषयसखान्वित प्रभु ख्यातियुक्तमनफायां मुनफायां धौधनकोर्तियुक्तमात्माजितैश्वर्यञ्च बहुमृत्य कुटुम्बारम्भमुहिग्नचित्तमपि दौरधुरे । मृतकं दुःखिनमधनं जातं केमद्रुमे विद्यात्” ॥ अनफादि. फलम् । “एते न च यदा योगा: केन्द्रच ग्रहवर्जितं शशाक्य । केमद्रुमोऽतिकष्टः शशिनि समस्तग्रहादृष्ट लग्नादतीव वसमान् वसुमान् शशाशात् सौम्यग्रहै रुपचयोपगतैः समस्तैः द्वाभ्यां समोऽल्पवसुमांश्च तदूनतायाम् अन्येषु सत्स्वपि फलेष्विदमुत्कटेन लग्नचन्द्रोपचयस्थ शुभग्रहैवित्तज्ञानम्। अधमसमवरिछान्य केन्द्रादिसंस्थे शामिनि विनयवित्तनानधौनपुणानि । अहनि निशि च चन्द्रे स्वेऽधिमित्रांशके वा सुरगुरुसितदृष्टे वित्तवान् स्यात् सुखी च। सूर्य के न्द्रादिस्थानत्रयस्थ चन्द्रवशेन विनयादीनामधमादिनिर्णयः। प्रायः शुभाः समेता धनभोगयथोऽन्वितं भूपतियुष्टम् । पापाच दुःखतप्तं कुर्वन्त्यधनं वटुभग दौनम्” ॥ ग्रहयोगफलं “बुधगुरुभार्गवदृष्टो बिद्दान् दीर्घायुरर्थपरिपूर्णः। सुवचा: मुशरीरधरः सुतधनसौख्यान्वितः
For Private And Personal Use Only