________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
६११
क्रूरः खपेऽप्यपराधे बहुवैरानुबन्धकत्" । इष्टवियोगानिष्ट
प्राप्तौ चित्तस्य यथा पूर्वमवस्थानम् ।
पस्थिरविभूतिमित्र चलमटनं सर्वलितनियममपि चरभे । तद्दिपरोतं चमान्वितं दीर्घसूत्रञ्च । दिशरीरे त्यागयुतं कृतज्ञमुसाहिनञ्च विविधचेष्टम् । ग्राम्यारण्यजलोद्भवराशिषु नातास्तथा शौलाः । दीर्घसुत्रश्च भवेत् सर्वकर्मसु पार्थिवः । दीर्घसूत्रस्य भूपतेः कर्म नष्टं भवेत् ध्रुवम् । रागे दर्पे च माने च द्रोहे पापे च च कर्म्मणि । अप्रिये चैव कर्त्तव्ये दीर्घसूत्र प्रशस्यते ॥ इति राशिफलम् ।
अथ जन्मनक्षत्रफलम् । “शतानलादित्यविशाखमैत्रशक्रोद्भवामि श्रगुणाः प्रदिष्टाः । शिवाजहस्ता हि भवाजघन्याः शेषोद्भवाः सत्पुरुषा भवन्ति ॥ कालात्मा दिनक्कत् मनस्तुहिनगुः सत्त्वं कुजोनोवजोजोवोज्ञानसुखे सितच मदनो दुःखे दिनेशात्मनः । राजानौ रविशीतगू चितिसुतो नेता कुमारो बुधः । सूरिर्दानवपूजितच सचिवौ प्रेष्यः सहस्रांशजः ॥ समुत्साहः शौर्यमिति मट्टोत्पल नेता सेनाध्यक्षः । "बलाबलात् ग्रहाणां स्यादात्मादौनां बलाबलम् । नृपाद्याः प्रबला कुर्य्यः स्वं रूपं शनिरन्यथा " ॥
सत्याचाय्यः । " षट् सूर्यस्य दशा ज्ञेयाः शशिनो दश पञ्च च । अष्टावङ्गारके प्रोक्ता बुधे सप्तदश स्मृता ॥ शनैश्वरं दश प्रोक्ता गुरोरेकोमविंशतिः । राहौ द्वादशवर्षाणि भृगोरप्येकविंशतिः । दिक्षु वयं वयं ज्ञेयं विदिक्षु च चतुष्टयम् । कृत्तिकादिप्रदातव्यं दिगम्बरमता दशा ॥ कृत्तिकादित्रये सूयः सोमो रौद्रचतुष्टये । मघादिवितये भौमो बुधो हस्तचतुष्टये ॥ अनुराधा त्रये सौरिर्गुरुः पूर्वचतुष्टये । धनिष्ठात्रितये राहुः शेषे शुक्रः प्रकीर्त्तितः ॥ सूर्योपप्लव
For Private And Personal Use Only