SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्वम् । मृत्यं यदि लग्नसंस्थः ॥ दिवाकरेन्दोः स्मरगौ कुजार्कजी रोगप्रदौ पुंगवयोषितस्तदा। व्ययखगौ मृत्युकरी युतौ यदा सदेकदृष्टा मरणाय कल्पिती॥ यमवक्रो धुने चार्कात् पुंसो रोगप्रदौ स्त्रियाच चन्द्रात्। तन्मध्यगयोमत्युस्तदेकयुतदृष्टः योवापि ॥ इति माता पिटहायोगः । "एकोऽपि केन्द्रभवने नवपञ्चमे वा भाखमयुखविमलोकतदिहिभागः। नि:शेषदोषमपहृत्य शुभ प्रसूतं दीर्घायुषं विगतरोगभयं करोति ॥ सर्वरिष्टभङ्गः। "सौम्यग्रहरतिबलैर्विवलेच पापैर्लग्नच सौम्यभवनं शुभदृष्टिदृष्टम्। सर्वापदा विरहितो भवति प्रसूत: पूजाकरः खलु यथा दुरित ग्रहाणाम् ॥ चन्द्रः पूर्णतनुः सौम्यगतः स्थित: शुभस्यांश। प्रकरोति रिष्टमङ्गं विशेषत: शुक्रसंदृष्टः ॥ सौम्ययान्तरगतः संपूर्णस्निग्धमण्डल: शशभृत् निःशेषरिष्ट हन्ता भुजङ्गलोकस्य गरुड़ इव । खोच्चस्थः स्वगृहेऽपि वा स्वसहदां वर्गेऽपि सौम्येऽपि वा संपूर्ण: शुभवौक्षितः शशधरो वर्ग स्वकीयेऽपि वा। शत्रणामवलोकनेन रहितः पापैरयुक्त क्षितो रिष्टि इन्ति सुदुस्तरां दिनपतिः प्रालेयराशिं यथा ॥ शुक्रः पञ्चसहस्राणि बुधः पञ्चशतानि च। लक्षमेकन्तु दोषाणां इन्याच्चैवोदिते गुरुः ॥ सप्ताष्टषष्ठाः सौम्या हरन्ति शशिनः कष्टफलम् । पापैरमित्रचारा: कल्याणकृतं यथोन्मादम् ॥ पक्षे सिते भवति जम्म यदिक्षपायां कृष्णे तथाहनि शुभाशुभष्टमूर्तिः। तं चन्द्रमा रिपुविनाशगतोऽपि यत्नादापत्सु रक्षति पितेव शिशु न हन्ति । तुलाकोदण्डमौनस्थो लग्नस्थश्च शनियंदा ॥ सर्वरिष्टिं निरत्याशु शेषे जातो भवेहासः। राइस्त्रिषष्ठलाभ लग्नात् सौम्यनिरौक्षितः सद्यः नाशयति सर्वरिष्टि मारुत इव तूलसङ्घातम् । मजबषभकर्किलग्ने रक्षति राहुः समस्तरिष्टिभ्यः । For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy