________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । जोवेऽङ्गाररवौ भृगु गुसुते सौमेन्दुमार्तण्डजाः । काले जीवन महौतिग्मकिरणा रात्रौ च दण्डाधिपाः। यामाहाधिपसंख्यातो हितोयस्तु तदईतः। तदद्धातु टतौय: स्यात्तदात्तु तुरीयकः । प्रशाभावे तु राहुः स्यात्तदको वसुसंख्यकः । भम्नाशस्य परित्यागाहिवादण्डाधिपा यथा। रविदनुजबुधग्लोचन्द्रसुरासुरज्ञा कुजरविदनुजज्ञाः ज्ञेन्दुसुरासुराश्च । गुरुशशिरविदैत्याः शुक्रभौमार्कदैत्याः शनिकुजरविदैत्या दण्ड पाद्यईयामे"। दनुजो राहुः। अईयामे। दिनाईप्रहरी। शुभः दण्डमाह। “शेषावकस्य दण्डौ सततशुभकरावादिशेषो तथेन्दोः शेषो दण्डः कुजस्याप्यथ गुरुयुधयोराद्यमाद्यं प्रशस्तम्। पादिर्दण्डस्तथैको भृगुकुलनृपतेः सर्वकार्ये हि शस्तः । दण्डाश्चत्वार एते क्वचिदपि समये नैव सौर: प्रशस्ताः। प्रतिदण्ड पलान्येषां ज्ञात्वा वायं क्वचिच्छुभम्। रवी च वेदा वसवः सुधांशी कुजे चराणां शशिजे तथाङ्काः। शनाहतुर्दिक च वृहस्पतौ स्याद्राही तुरङ्गा भृगुजे च रुद्राः। अशुभे दण्डसंयोगे सर्वत्र पुण्यवर्जिते। बालस्य मरणं शीघ्र यदि पापैः समन्वितम्। अशुभग्रह दण्डे तु सर्वत्र पापवर्जिते। बालस्थ कुशलं सर्व शुभैर्यदि समन्वितम् । अशुभो दण्डनाथी हि वेधश्वेत्तेन लभ्यते। मरणं तत्र वक्तव्यं बालस्य नान्यथा भवेत् । पापस्य दण्डमात्र तु तदद्योगवेधवर्जिते। बालस्य कुशलं तत्र शुभैयदि समन्वितम्"। इति पताकौवेधः । __"पापास्त्रिकोण केन्द्र सौम्याः षष्ठाष्टमव्ययमताः । सूर्यो. दये प्रसूतः सद्यः प्राणांस्त्वजति जन्तुः" । सूय॑रिष्टम् । “षष्ठे. ऽष्टमे च चन्द्रः सद्यो मरणाय पापसंदृष्टः । अष्टाभिच शुभैदृष्टो वर्षेमिथैस्तदर्डे न”। चन्द्ररिष्टम्। सुतमदननवान्त्यलग्नबन्वेष्वशुभयुतो मरणाय शोतरश्मिः। भृगुसूतथिपुत्रदेव
For Private And Personal Use Only