SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम् । पूर्णादिभेदेन वदन्त्येवं मनीषिणः। मेषे चापमृगेन्द्रयोः किल शिशु: प्राची शिवा जायते गोकन्या मकरेषु दक्षिणशिरा जातो भवेनिश्चितम्। मौने वृश्चिककर्किणोर्यदि तदा कोवेरमूडा भवेत् कुम्भः धटयुग्मयोर्यदि तदा पासात्यमूडी नतः । युग्मायुग्मलग्नवशात् प्रसवस्य च कारिणौ। विधवा सधवा जे या कामात् खलु विचक्षणः" । वृहज्जातके । “मेषकुलौरतुलानि घटेः प्रागुत्तरतो गुरुसौम्य गृहेषु। पश्चिमतश्च वृषेण निवासो दक्षिणभागकरी मृगसिंहौ। वास्तुदेशे प्रागादिग्गृहप्रसवज्ञानम्। हौ हौ राशो मेषात् पूर्वादिषु संस्थितौ ग्रहविभागे। कोणेष हिशरीराणि लग्नस्थाने शिशोः शयनानि"। एहस्य प्रागादिदिग्विभागे बालस्य शय्या। लग्न नवांश कतुल्यतनुः स्यात् वीर्ययुतग्रह तुल्यतनुर्वा । चन्द्रमसे तु नवांशपवर्ण: कादिविलग्न विभलभगानः। लग्नादयोगशयः कादिषु शिरः प्रभृतिगात्रेषु परिकल्पा बेन तदधिपात्तद्दादिभेदात् तदङ्गानां तथा। यथाह सत्यः । दीर्घ पतिदीर्घ गृहस्थितोऽवयव. दोध कद्भवति। मित्रत्वे मित्रफलमेवमन्येष वाचम् । कहाश्रोत्र नसाकपोलहनवो वक्त्रञ्च होरादयस्त कण्ठांशकबाहुपावहृदयक्रोडानि नाभिस्ततः । वस्ति शिनगुदे ततश्च वृषणावरू तती जानुनौ। जङ्घाको एभयत वाममुदितै ट्रेकाणभागैस्त्रिधा। लग्नादयो राशयस्त्रिधा रोक्काणभागैस्तत्र प्रथमे शौर्षादयो भवन्ति ते लग्नादयः द्वितीये कण्ठादयः तौये वस्त्यादयः उदितैरुदय प्राप्तभुक्तरिति यावत्। तैह्रदशभिः राशिभिर्वामममिति शेषः । अर्थात् हितोयादिभिर्भागैर्दक्षिणं तेन लग्नात् हितोयो राशिदक्षिणं चक्षुः हादशश्च वाममित्यादि ज्ञेयम्। “तस्मिन् पापयुते व्रणं शुभयुते सौम्यं हि लक्ष्मादिशेत्। वर्धा शे स्थिरसंयुतेषु सहजः स्यादन्यथा गन्तुकः । For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy