SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम् । फलमाह औषति: "खकुले चोत्तमा प्रौतिमध्यमा देवमानुषे । देवासुरे कनिष्ठा च मृत्युर्मानुषराक्षसें ॥ राक्षसी च यदा कन्या मानुषश्च वरो भवेत्। तदा मृत्युनं दूरस्थो निर्धनत्वमथापि वा" ॥ राजमारडे। “यदि स्याद्राक्षसो भर्ता कन्यका मानुषो भवेत्। विवाहे सुखमाप्नोति वैपरीत्य विवर्जयेत् ॥ युद्धजयार्णवे। "देवा जयन्ति युद्धन सर्वथा नात्र संशयः। रक्षा मानुषाणाञ्च संग्रामे निश्चया मृतिः ॥ ककिमौनालयो विप्राः क्षेत्राः सिंहतुला हयाः। वैश्या युग्माजकुम्भाख्या: शूद्रा वृषसगाना:॥ सर्वाः परिणयेहिप्रः क्षत्रियो नवभाग्भवेत्। पड़ाययो भवेद्देश्यस्तिस्रः शूद्र प्रकीर्तिताः । वर्णश्रेष्ठा च या नारी हीनवर्णव यः पुमान। महत्यपि कुले जाता नासौ भत्तरि रज्यते ॥ .. अथ नववध्वागमनम्। दीपिकायां "स्वौशयालि घटाजसंयुतरवी काले विश्छे भृगु संत्यज्य प्रतिलोमगं शुभदिने यात्रा प्रवेशोचिते। त्या रस्तु निरंशकं नववधूयात्राप्रवेशी पतिः कुर्यादेकपुरादिषु प्रतिभूगोर्ने च्छन्ति दोषं बुधाः । पैत्रागारे कुचकुसुमयोः सम्भवो वा यदि स्यात् कालः शुद्धो न भवति यदा संमुखो वापि शुक्रः। मेषे कुम्भेऽलिनि च भवेत् भास्करथेत्तथापि खामौ भट्रेऽहनि नववधं वेशयेमन्दिरं स्वम्। भतर्गोचरशोभने दिनपतौ नास्त गते भार्गवे सूर्ये कौटघटाजगे शुभदिने पचे च कृष्णेतरे। हित्वा च प्रतिलोमगौ बुधसितो जीवस्य शुद्धौ तथा चानौता गुणशालिनी नवबध नित्योत्सवा मोदते। एकग्राम चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे । पतिना नौयमानाया: पुरः शुक्रो न दुथति" ॥ तथा "काश्य. पेषु वशिष्ठेषु भृग्वादित्यङ्गिरःसु च। भारद्वाजेषु वास्ये सु प्रतिशको न दोषभाक् ॥ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy