SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ज्योतिस्तत्त्वम् । ६१३ प्राङ्नाद्या वेधतो भर्ता मध्यनाद्यो भयं तथा। पृष्ठनाडौव्यधे कन्या म्रियते नात्र संशयः ॥ एकनाडौस्थिता यत्र गुरुमन्वय देवता। तत्र देषं रुजं मृत्यु क्रमेण फलमादिशेत् ॥ प्रभुः पण्याङ्गनामित देशो ग्रामः पुरं एहम्। एकनाड़ी गता भव्या प्रभव्या वेधवर्जिताः" ॥ प्रतिप्रसवमा ज्योतिषे । "एकराण्यादियोगे तु नाडौदोषो न विद्यते'। स यथा *एकराशौ च दाम्पत्ये शुभं स्यात् समसप्तके। चतुर्थे दशमे चैव टतोय कादशे तथा" ॥ समग्रहणाविषमसप्तके दोषः। तथा च। "घोटके सप्तके मेषतुले युग्मयो तथा। सिंहघटौ सदा वज्यों मृति तनावहौच्छिवः” ॥ श्रीपतिव्यवहारनिण ये। “सुहदेकाधिपयोगे तारावले वश्यराशौ वा। अपि नाद्यादिवेधे भवति विवाहो हितार्थाय" ॥ राजमार्तण्डे । “न राजयोगे ग्रहवैरिता च न तारशुदिन गणत्रयं स्यात् न नाड़ौदोषो न च वर्णदुष्टिगर्गादयस्ते मुनयो वदन्ति । राजयोगस्तु एकराश्यादियोग एव तवैव नाद्यादिप्रतिप्रसवात् । श्रीपतिरत्नमालायाम् । “प्रश्खे भाजफणिहयं श्व वृषभृनषोन्दुरूमूषिकवाखुर्गौ: क्रमशस्ततोऽपि महिषो व्याघ्रः पुनः सोरभो"। व्याघ्रणो मृगकुक्करी कपिरथोरत्रहयं वानरः सिंहोऽखो मृमराट् पशुश्च करटोयोनिश भानामियम्। गोव्याघ्र गजसिंहमखमहिषं श्वणश्च वचरगं वरं वानरमेषकच्च सुमहत्तहहिडालोन्दुरुम्। लोकानां व्यवहार• तोऽन्यदपि च ज्ञात्वा प्रयत्नादिदं दम्पत्यो पत्ययोरपि सदा वज्यं शुभस्यार्थिभिः। मकरसमेतं मियनं कन्या कलसो मृगेन्द्रमोनो च। वृषभतुले पलिमेषो कर्कटधनुषो च मित्रविधी"। षटकाष्टकाविति शेषः । अरिषडाष्टकमाह। “मकरः करिकुलरिपुणा कन्या ५२ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy