SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम् । न च विष्टिवारा ऋक्षाणि नैव जनयन्ति कदापि विघ्नम् । अव्याहतः सतमेव विवाहकाले यात्रासु चायमुदितो भृगुजे न योगः। मार्गे गोलियोगे प्रभवति विधवा माघमासे तथैव पुत्रायुधनयौवनेन सहिता कुम्भे स्थिते भास्करे । वैशाखे सुखदा प्रजाधनवती ज्यैष्ठे पतेर्मानदा प्राषाढ़े धनधान्यपुवबहुला पाणिग्रहे कन्यका"। विवाहपटले। “व्यूढ़ा धनुषि 'च कुलटा तत्पूर्वाः सतीत्यपरे जगुः । ज्योतिःसारसंग्रह "विवाहे तु दिवाभाग कन्या स्यात् पुत्रवर्जिता । विवाहानल. दग्धा सा नियतं खामिघातिनौ ॥ महाभारते। “रात्री दानं न शंसन्ति विना चाभयदक्षिणाम्। विद्यां कन्यां हिजश्रेष्ठा दौपमन प्रतिययम् ॥ व्यासः। "रितासु विधवा कन्या दर्शऽपि स्यात् विवाहिता। शनैश्चरदिने चैव यदा रिता तिथिर्भवेत्॥ तस्मिन् विवाहिता कन्या पतिसन्तानवहिता" ॥ स्मृति: "धर्मार्थकाममोक्षाणां दाराः संप्राप्तिहेतवः। परीक्षन्ते प्रयत्नेन पूर्वमेव करग्रहात् ॥ मनुः । "अव्यङ्गाङ्गों सौम्य नाम्नी हंसवारणगामिनीम्। तमुलोमकेशदशनां मृदङ्गौमुहहेत् स्त्रियम्” ॥ शातातपः "हंसखना मेघवणां मधुपिङ्गललोचनाम् । तादृशीं वरयेत् कन्यां रहस्थः मुखमेधते ॥ भविष्थे "प्रतिष्ठिततलाः सम्यक् रक्ताम्भोजसमविषः । तादृशावरणा धन्या योषितां भोगवईनाः ॥ प्रतिष्ठितो भूमौ लग्नः समस्तलोऽधोभागो येषां ते तथा ममुः। “नोहहेत् कपिलां कन्यां नाधिकाङ्गों न रोगिणीम् । नालोमिकां नातिलोनों न वाचाला न पिङ्गलाम् ॥ नक्षवृक्षनदी नानी नात्यपर्वतनामिकाम । न पक्ष्यहि प्रेथनानी न च भौषणनामिकाम्" ॥ प्रतिप्रसवमाह मल्यसूक्ते । "गङ्गा च यमुना चैव गोमती च सरस्वती। नदौखासा नाम हो For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy