SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्वम् । ६०५ भवेत् । रौ प्रसप्त न च दक्षिणायने तिथौ च रिक्त शशिनिचयं गते। राजग्रस्त तथा युद्धे पितृणां प्राणसंशये। पतिप्रौढ़ा च या कन्या नानुकूल प्रतीक्षते। पतिप्रौढ़ा च या कन्या कुलधर्मविरोधिनी अविशुद्यापि सा देया चन्ट्रलग्नवलेन तु। अयनस्योत्तरस्यादौ मकरं याति भास्करः । राशि कर्कटकं प्राप्य कुरुते दक्षिणायनम्" इति विष्णुपुराणोक्तस्य धूड़ादावयनस्थ परिग्रहः दिनमानादि वोधे तु सिद्धान्तादयनपरिप्रहः। सार्वकालिक इत्यस विषयमाह भुजबलभौमे । “ग्रहअहिमब्दहिं शुहिं मासायनतुंदिवसानाम्। प्रक्दिशवर्षेभ्यो मुनयः कथयन्ति कन्यकानाम्। एतत्परन्तु विशेयमङ्गिरो बचनं बधा। कालात्यये च कन्यायाः कालदोषो न विद्यते। मलमासादिकालानां विवाहाचे प्रयत्नतः। पुंसः प्रति सदा दोषात् सर्वदेव हि वय॑ता”। कत्यचिन्तामणी । *बापोकूपतड़ागयागगमनचौर प्रतिष्ठावतं विद्यामन्दिर कर्णवेधन महादान वनं सेवनम् । तीर्थम्रान विवाहदेवभवन मन्त्रादिदेवेक्षणं दूरेणैव जिजीविषुः परिहरेदस्तं यते भार्गवे"। बद्राजमार्त। “सर्वाणि शुभकर्माणि कु-दस्तं गते सिते। विवाहं मेखला बद्दयात्राञ्च परिवर्जयेत्”। यात्राचेति चकारो वचनान्तरोता प्रातिस्विकनिषिद्धकर्मान्तरं समुचिनोति। "बाले शुक्र हवे शुक्र नष्टे शक्र जौवे नष्टे । बाले जोवे बह जौवे सिंहादित्ये गुर्वादिये। तथा मलिम्बुचे मासि सुराचा ति चारगे। वापीकूपतड़ागादिक्रियाः प्रागुदितास्त्यजेत् । पतीचार गते जौवे व चैव वृहस्थती। कामिनी विधवा प्रोक्ता तस्मात्तौ परिवर्जयेत्। अतो चार गतो जीवः पूर्वभौं नैव गच्छति। समचारेऽपि कर्माणि नैव तचैव संस्थिते । देवलः। "बाले बड़े तथैवास्त कुरते For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy