SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८६ ज्योतिस्तत्त्वम् । वृद्धिः पुत्रजन्म तथैव च । नष्टं दतं मृतं वापि तत् सर्वं विगुपायते । सर्वदेशाविशेषेण फलं स्यात् शुभयोगजम्। अमृत सिहियोगच यद्येकस्मिन् दिने भवेत् । तहिनन्तु भवेद्दष्टं मधुसर्पिर्यथा विषम् । वराहः । " दुःखन्ननाशको वारी नच पापनाशकम् । तिथिरायुष्करो प्रोक्ता योगो बुद्धिविवर्द्धकः । चन्द्रः करोति सौभाग्यमंशकः । शुभदायकः करवाल्लभते लक्ष्मी यः शृणोति दिने दिने । प्रारूढी हिरदे रथे च तुरगे पाषाणकाष्ठादिके नौकायां तरणे उपान हि कथाशक्ते तथा क्रोधने । उच्छिष्ट दिनविशेष समये नक्षववारादिकं दैवना न पठेत् पठेद्यदि पुनः श्रोता श्रियं नाप्नुयात् । श्रार्त्विज्ये वर्ज्यमधिक्कत्य भविष्ये । “तिथिनचत्रयोगानां वाराणाञ्च तथा विभो । सूतको जौविकार्थच यच मूल्येन पाठयेत्" । प्रत एव यमः । नचत्रैर्जीव्यते यच सोऽन्धकारं प्रपद्यते । जोतिषे । "सर्वत्र कार्ये बुधशकजीवाः केन्द्रत्रिकोणोपगता: प्रशस्ताः । aalaलाभारि गताच पापास्तिथिर्विरिक्ता शुभदस्य चाहः” । शतानन्द रत्नमालायाम्। "न वारदोषाः प्रभवन्ति रात्रौ विशेषतो भौमशनैश्वराः । शुभपापग्रहक्षेत्र केवल फलद तथा । ग्रहयुक्तेचिते तु स्यात् फलं तदनुसारतः । तारापतिं विलग्न' वा दुरितग्रहमध्यगम् । विवाहादिषु कार्येषु त्यजेचिरजिजीविषुः । काय्यारम्भे विलग्नादष्टममिन्दु विवर्जयेत् । कर सपाप पापवर्गस्थ ं लग्नं चन्द्रञ्च वर्जयेत् । बलनिई। " रणा देव सर्वत्र फलनिश्चयः । निरंशं दिवसं विष्टि व्यतीपा तञ्च वैधृतिम् । केन्द्र वापि शुभैर्हीनं पापाहमपि वर्जयेत् 1 नन्दाद्याः सिद्धियोगा भृगुजबुध कुजा कौन्यवारे प्रशस्ताः सूर्ये भाशाग्निषड़ट्टगमुनिमित तिथयोऽर्कादिवारैः प्रदग्धाः” । राजमार्त्तण्डे । “मासारुद्रादिशो रामा षट्पचमुनयस्तथा । दान्ते ܬ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy