SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८८ ज्योतिखखम् । नक्षत्राणि। पत्र चतुभिवणैरेक नक्षत्रं यथा। पाए। ववियु । ४ । वेवोककि । ५ । कुघडछ । ६ । केकोहहि। ७। हुहेहोउ। ८ । डिडुडेडो । ८ । ममिमुमे । १० । मोटिटु । ११ । टेटोपपि । १२ । पुषणठ। १३ । पेपोररि। १४ । करे. रोत । १५ । तितुतेतो । १६ । ननिनुने । १७ । नोययियु । १८ । येयोभभि । १८ । भुधफढ । २० । भेभोजनि । २१ । जुजेजोख । । खि खुखे खो। २२ । गगिगुगे। २३ । गोशशिभु। २४ । शेषोददि । २५ । दुथऋज । २६ । देदोचचि । २७। चुचेचोल । १। लिलुलेलो। २। ऋलयुक्त प्रकारयुतोन ज्ञेयः। श्रखेन दौ? ज्ञेयः तालव्ययकारेण दन्त्य सकारो ज्ञेयः । इति शतपदचक्रम् । अथ चन्द्रताराद्यशुभप्रतीकारः। "कर्म कुर्यात् फलावाप्त चन्द्रादिशोभने बुधः। सुस्थकाले विदं सर्व नातः कालमपेक्षते ॥ चन्द्रे च शङ्ख लवणञ्च तारे तिथावभने सिततसडलांश्च । धान्यञ्च दद्यात करणवार योगे तिलान् हेम मणिञ्च लग्ने ॥ योगस्य हेम करणस्य च धान्यमिन्दोः शङ्खच तण्डलमणी तिथिवारयोश्च । तारावलाय लवणान्यथ गाञ्च राशेर्दद्यात् हिजाय कनकं शुचि नाडिकाया:" ॥ वामनपुराणे । “विष्टयो व्यतीपाताच येऽन्ये टुर्नीतिसम्भवाः। ते नाम स्मरणाहिष्णो शिं यान्ति महात्मनः ॥ लवणैर्युवतिप्रतिमामभिनवसूर्पोदरे समालिख्य । तारादोषोपशमनाय विजाय दद्याहिशुइये ॥ एक त्रिपञ्च सप्त विजाय दद्यात् पलानि लवणस्य। क्रमशो जन्मनि विपदि प्रत्यरिमरणाख्यताराम। पलन्तु लोकिकै. मानः साष्ट रत्तिहिमाषकम् ॥ तोलकत्रियतयं ज्ञ यं ज्योतिः स्मृतिसम्मतम् । विपत्तारे गुईं दद्यात् शाकं दद्याचिजन्मनि ॥ प्रत्यरो लवणं दद्यात् निधन तिल काञ्चनम् ॥ राजमार्तण्डे For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy