SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । रोहिणौचण्डि का बलदेवान् पूजयेत् । दक्षगर्गचतुर्मुखानपि तथा संवत्सर प्रदौपे भविष्योत्तरीयम्। वलभद्रस्तथा नन्दो दक्षोगर्गश्चतुर्मुखः । पूजनीयस्त्रथा भक्त्या गन्धपुष्याक्षतर्जले" ॥ ततश्च "माञ्चापि बालकं सुप्तं पयझे स्तनपायिनम् । श्रीवत्मवक्ष.पूर्णाङ्ग नौलोत्पलदलच्छविम्” ॥ इति भविष्योत्तरौयध्यानं कृत्वा गरुडपुराणोक्त मन्त्रैः विशेषे इतरत्र प्रगावादि नमोऽन्तेन श्रीकृष्ण नाम्ना पूजनम्। अध्ये तु। “यज्ञाय यज्ञेश्वराय यज्ञपतये यज्ञसम्भवाय गोविन्दाय नमो नमः” । इति साने तु “योगाय योगेश्वराय योगपतये योगमम्भवाय गोविन्दाय नमो नमः” इति एवं नैवेद्य एवं विश्वायेत्यादि ततिलाभ्यां होमे धर्मायेत्यादि स्वाहान्तेन शयने विखायेत्यादि ततो देव क्यादि पूजा का- “पादावमुञ्चयन्तौ श्रोदेवक्याश्चरणान्तिके। निषमा पङ्कजे पूज्या नमो देव्यै श्रियै” इति संवत्सर प्रदीपकृतवचनात् श्रीपूजापि ततो गुड़तेर्वसोर्धारां नाडीच्छेदनं षष्ठीपूजन' नामकरणादिकञ्च कुर्यात् । “पूजयेयुईि जाः सर्वे स्त्रोशूद्रागाममन्त्र कम् । चन्द्रो दये शशाङ्काय दद्यादयं हरि स्मरन्” ॥ तबिधिश्च “शङ्ख तोयं समादाय सपुष्प कुशचन्दनम्। जानुभ्यां धरणों गत्वा चन्द्रायाऱ्या निवेदयेत्” ॥ अध्य मन्त्रः "क्षीरोदार्णवसंभूत ! अत्रिनेत्र समुद्भव !। ग्टहाणाध्य शशाझेदं रोहिण्या सहितो मम ॥ सोमाय सोमेश्वराय सोमपतये सोमसम्भवाय गोविन्दाय नमो नमः”। प्रगाममन्त्रो यथा “ज्योत्स्नाया: पतये तुभ्यं जोतिषां पतये नमः । नमस्ते रोहिणौकान्त ! सुधावास! नमोऽस्तु ते ॥ नभोमण्डलदीपाय शिरोरत्नाय धर्जटेः। कलाभिर्वईमानाय नमश्चन्द्राय चारवे" ॥ ततश्चानचं वामनमित्यादिना “प्रणमामि सदा देवं वासुदेवं जगत्पतिम्' इत्यन्तेन नामकौर्तन प्रणामौ त्राहि मामित्यादिना त्वत्तो नान्योऽस्ति रक्षितत्यन्तेन “यहाल्ये यच्च कोमारे वाईके यच्च यौवने। तत्पुण्यं वृद्धिमाप्नोतु पापं हर इलायुध !” इति शिवरहस्योयेन प्रार्थनं कुर्यात् “ततः स्तोत्रैः स्तुतिं कृत्वा वासुदेवं जनादनम्। गोतवादिननृत्यैश्च शेष कालं यथा सुग्वम्” नये. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy