________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । त्यग्निभयं गैरिकरूपे च युद्धानि ॥ दूर्वाकाण्डश्याम हारिट्रेच विनिर्दिशेत मरकम् । अथनिभयसम्प्रदायो पाटलकुसुमोपमो राहुः ॥ राजमार्तण्डे। “सप्ताष्टजन्म शेषाङ्कचतुर्थ दशमे विधौ। विजन्मनि त्रिनिधने न कुयादाहुदर्शनम् ॥ दृष्ट स्तु जनयेनौति लशं रोगं धनक्षयम्। दैवात्तत्र विधं दृष्ट्वा दद्यात् खणं हिजातये" ॥ ग्रहणग्रहपरिपौड़ितनाडौनक्षत्र दोषोपशमनाय। “सह शतपुष्पैः मायात् फलिनौ फलचन्दनोशौरः । शतपुष्पा शोलुफा इति ख्याता फलिनी प्रियङ्गः फलं जातौफलम् उशौरम् वोरणमूलम् । “तामपावं तिल्लैः पूर्ण पूर्ण वा गव्यसर्पिषा। भास्करग्रहणे दद्यात् नाड़ी. दोषोपशान्तये ॥ छतकुम्मोपरिनिहितं शङ्ख नवनीतपूरितं दद्यात्। नाद्यादिदोषशान्त्यै बिजाय दोषाकरग्रहणे ॥ यस्य राशौ ग्रहाः पञ्चाथवा सप्त नराधिप। ग्रहणं चन्द्रमूर्यस्य ग्रहेवाष्टमसंस्थिते ॥ वलिदानं प्रकर्त्तव्यं मातृणां पूजनं हितम्। सूर्यस्याभ्यर्चनं कार्य शिवस्याशुभनाशनम् ॥ वराहसंहितायां "ग्रस्तावुदितास्तमिती शारदधान्यावनौखर. क्षयदौ। सर्वग्रस्तौ च दुर्मिक्षमरकदौ पापसंदृष्टो। मुक्त सप्ताहान्तः पांशुनिपातोऽर्थसंक्षयं कुरुते। नौहारो रोगभयं भूकम्पः प्रचुरनृपमृत्युम्। उल्कामन्निविनाशं नानावर्णाघनाशभयमतुलम्। स्तनितं गर्भविनाशं विद्युबृपदंष्ट्रिपरिपौड़ाम्। परिवेशोरुपौड़ा दिग्दाहो नृपभयञ्च साग्निभयम्। रुक्षो वायुः प्रवलचौरसमुत्थं भयं धत्ते। निर्धात: सुरचापो दण्डश्च शुद्भयं खपरचक्रम् । ग्रहयुद्धे टपयुद्ध केतुथ तथैव निर्दिष्टः। अविकृतसलिलनिपातैः सप्ताहान्तः मुभि क्ष्यमादेश्यम्। यचाशुभ ग्रहण तत् सर्व नाशमुपयाति । राशो यत्र विधुन्तुदेन तरणिश्चन्द्रोऽथवा अस्थते तस्माद्देदहुता
For Private And Personal Use Only