________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम्। गुदे। फलम्। रोगो भोगस्तथा यानं बन्धनं लाभ एवं च। ऐश्वयं राजपूजा च अपमृत्युरिति क्रमात्" । विष्णुपदोफलम्। “मुखे चैकं करे वेदाः पादयुग्मे हयं हयम्। क्रोड़े वाणस्तथा वेदा: करे सव्येतरेऽपि च । इयं वयं तथा नेत्रे मस्तके त्रितयं तथा। इयञ्चैव तथा गुह्य षड़शोत्यां खभे स्थिते। मुखे दुःखं करे लामः पादयोर्ममणं हृदि। कान्ता स्याइन्धनं वामे हस्ते स्यात् खौयभे नृणाम्। सम्मानं नेत्रयोचैव अपमानञ्च मस्तके। गुह्य चैव भवेन्मत्य: षड़शौतिफलश्रुतिः”। षड़शौतिफलम्। “शौर्षे चत्वारि राज्य जलधिरपि करे दक्षिणे चापि सौख्यं चैकं कण्ठ विभूतिं मदनशरमितं वक्षसि प्रौतिसंघम्। पादस्थाः षट् च पौड़ां पुनरपि जलधिर्वामहस्ते च मृत्यं नेत्रे त्रीणि प्रदाः सुखमथ निजभे बापतेः संक्रमात्"। गुरुसञ्चारफलम् । गौचरपौड़ायामपि राशिर्वलिभिः। शुभग्र हेर्दुष्टः। पौड़ा न करोति तथा पापैरेवं विपर्यासः”। गोचरापवादः। “दिनकररुधिगै प्रवेशकाले गुरुभृगुजौ भवनस्य मध्ययाती। रविसुतय शिनी विनिर्गमस्थौ शशितनयः फलदस्तु सर्वकालम्"। राशित्रिभागात् फलम् । “सप्तमोपचयाद्यस्थश्चन्द्रः सर्वत्र शोभन: । शुक्ल पक्षे हितोयस्तु पञ्चमो नवमस्तथा। सितशनिकुजजौवार्कास्त इन्दुनराणां व्ययसुखनवमस्थोऽपौष्टदाताथ तेषाम् । खसुतनिधनगश्चेत् मृत्युपुत्रार्थगोऽपि प्रचुरशुभफल: स्यात् वामवेधेन शुद्धः”। बामवेधत्वञ्च नजन्मेति एवमत्रेति वक्ष्यमाणवचनाभ्यामेकार्थत्वाबोध्यव्यम्। “उपचयकरयुक्तः सव्यगः शुक्लपक्षे शुभमभिलषमाणः सौम्यमध्यस्थितो वा। सखिवशिययुक्तः कारकर्वेऽपि चेन्दुर्जयधनसुखदाला तत् प्रह"न्यथातः" । ..सत्यम उत्तरायणचारौ। उपचय करस्य पश्चाइतौ वा प्रत
For Private And Personal Use Only