SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम् । ५६३ राह करः प्राद्यात्तस्माहान्ने हाम्यस्यान्ते शय्यकान्ते कर्तव्या"। अस्यैकपाठात् पर अष्टिपाठाहण्डः । *सामर्थं तनुकत्यते समुदये वित्तं कुटुम्ब ततो विक्रान्ति सहज हतौयभवने योषध सश्चिन्तयेत्। बन्धु वाद्यसुखालयानपि ततोधीमन्च पुत्रांस्ततः षष्ठेऽथ क्षतविहिषौ मदारहे कामं स्त्रियं वर्म च । रन्धायुम॒तयोऽष्टमे गुरुतपोमा ग्यानि चित्तं ततो मानाज्ञास्पदकर्मणां दशममे कुत्ततश्चिन्तनम्। प्राप्तारावधचिन्तयेगवरहे ऋप्फेतु मन्विव्ययौ। सौम्यखामियुते क्षणैरुपचितिखेषां क्षतिस्त्वन्यथा ॥ रन्धं पापमिति भट्टोत्पतः। हादसभावविवेकः। “अरातिवणयोः पंछे त्वष्टमे मृत्युरन्धयोः । व्ययस्य द्वादशस्थाने वेपरीत्येन चिन्तनम् ॥ परात्यादिभा. वापवादः। अझैनेन्दसौराराः पापाः सौमास्तथा यरे पापयुनो बुधः पापो राहुकेतू च पापदौ। पापसौम्यविवेकः । दशमे च तीये च पादष्टिरुदाता। प्रदृष्टि नवमे पञ्चमे परिकीर्तिता। चतुर्थे त्वष्टमे चैव पादोना परिकीर्तिता। सप्तमे परिपूर्णा च फलमेवं प्रकल्पाते। तीयदशमावार्कि: पश्यन् पूर्णफलप्रदः। त्रिकोणगान् गुरुश्चैव चतुर्थाष्टमगान् कुजः। सुतमदननवान्त्ये पूर्णदृष्टिः सूरारीयुगलदशमराशी दृष्टिपादत्रयाईः। सहजरिपुचतुर्थेष्वष्टमे चादृष्टिः स्थितिभवनमुपान्त्यं नैव दृश्यं हि राहोः" । ग्रहाणां गहोय दृष्टिः । मेषो वृषो मृगः कन्याकर्किमौनतुलाधराः। भास्करादेर्भवन्त्युच्चा राशयः क्रमशस्विमे। रविषे षे चन्द्रो गुरुः कर्के बुधः स्त्रियां शनियुके मृगे भौमः शुक्रो मौने च तुङ्गिनः । विशागे दिशोरामा अष्टाविंशस्तिथिस्तथा। पञ्च वै सप्तविशाच विंशतिश्योच्च संकाः। स्त्रोचाञ्च सप्तमं नौचं प्राग्वझावैविनिर्दिशत्। उच्चान्तःसूत्रसंज्ञः स्यात् नौचान्तस्तु मुनी. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy