________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५६०
ज्योतिस्तत्त्वम् ।
a
अमृतं गृहनाम च । मेषादीनाञ्च पय्यायं लोकादेव विधिन्तयेत्” ॥ राशिपर्य्यायकथनम् । “क्रिय तावुरि- जिसम कुलोर-लेय- पाथेय-यक- कोर्पाख्याः । तौक्षिक पाकोकेरी हृद्रोगयान्त्यभं चेत्यम्” । “अरुणसित हरित- पाटल- पाण्डुविचित्रा: सितेतरपिषङ्गौ । पिङ्गल कर्बुरवस्तू मलिनारुचयो यथासंख्यम्” ॥ मेषादीनां वर्णभेदकथनम् । “मत्स्यौ घटौ नृमिथुनं सगदं सर्वोणं चापीनरोऽखजघनो मकरी मृगास्यः । तौलोसस्य दानवमा च कन्या शेषाः खनामसदृशाः स्वचराय सर्वे ॥ मेषादीनां विशेषनामकथनम् । अव जघनः अवाकारजघनो न त्वखारूढ़ जघनः । उत्तरव चतुचरणत्वकथनात् । राश्यधिष्ठाटदेवताकथनम् । “क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च श्रजोऽथ युग्म विषमः समच । चरस्थिरात्मक नामधेया मेषादयोऽसौ क्रमशः प्रदिष्टाः ॥
"
राशनां क्रूरसौम्यादिविवेकः । दैवतमनोहरे । " पुण्यच पुष्करश्चैव प्राधानाख्यस्तथैव च । श्रुत्या हत्या वृत्त्या भवन्त्येते नित्यं द्वादश राशयः ॥ पुष्यादिविवेकः । " मिथुनतुलाघटकन्या द्विपदाख्याश्चाप पूर्वभागश्च । मृगधनुराद्यन्ता वृषानसिंहाश्चतुश्चरणाः” ॥ द्विपदचतुष्पदकथनम्। " कर्कट - वृश्चिकमोना मकरान्त्याईच कौटसंज्ञाः स्युः वृश्चिक राशिमुनिभिः सरौसृपत्वेन निर्दिष्टः ॥ कोटसरौसृपकथनम् । "हिपदवशगाः सर्वे सिंहं विहाय चतुष्पदाः । सलिलनिलया भच्या वश्याः सरीसृपजातयः ॥ सुगतिवशे तिष्ठन्त्येते विहाय सरीसृपान् । अकथितगृहेषां वश्यं जनव्यवहारतः” । सरौसृप्रजातय इति बहुवचनात् कौटस्यापि परिग्रहः । राशौनां वश्यावश्यकथनम् । “ग्राम्यामिथुनतुला स्त्री चापालिघटा निशाषु वृषमेषौ । मकरादिमाई सिंहौ वन्यौ दिवसेऽजवृषभौ
1
For Private And Personal Use Only