SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५३ प्रायश्चित्ततत्त्वम् । पैठौनसिवचनात् । “रोगी वृद्धस्तु पोगण्डः कुर्वन्त्यन्यैवतं सदा” इति ब्रह्मपुराणाञ्चाशत्तौ प्रायश्चित्तमन्येन कार्यम् अनुध्याय तदीयं पापं मनसा सङ्कल्पात्यर्थः । तदयं संक्षेपः। चाण्डालाद्यन्नभक्षणोद्यमे कण्ठादधीनय. नसम्भावनारहितेऽई प्रायश्चित्तम् । चाण्डालाद्यन्नभक्षणे तप्तकच्छ्रमज्ञानात्तदशती पादोनधेनुचतुष्टयम्। सपादैकादश कार्षापणा वा देयाः। चान्द्रायणं ज्ञानात् तदशक्ती धेन्वष्टकं साईहाविंशति कार्षापणा वा देयाः । पराको बलात्कार तदशती पञ्च धेनवः । पञ्चटश कार्षापणा वा देयाः। सर्वत्रीच्छिष्ट तु व्रतहैगुण्यम् पापदज्ञानभुत्तोत्तारिते मासयावकव्रतम्। तदशती धेनुहयं षट् कार्षापणा वा देयाः। तत्रो. च्छिष्टाने पराक इति। अभ्यासभेदे त्वात्तिरूनीया। शुष्कान्ने सर्वनाई जलामात्रयोः सर्वत्र तुरीयांशः अज्ञानतः चाण्डालस्पष्टोदकपाने बहसाध्यं सान्तपनं तद गतौ कार्षापणे को देयः। अज्ञानतः चाण्डालस्पष्टान्नभक्षणे प्राजापत्य तदशक्ती धेनुरेका कार्षापणत्रयं वा देयम्। एतच्च ब्राह्मणस्य क्षत्रियादोनां तु पादपादहानिः स्त्रीबालवृद्धरोगिणामईम् । अथ गोमांसादिभक्षणप्रायश्चित्तम्। सुमन्तुः। “गोमांसभक्षणे प्राजापत्य चरेदिति” । इदमन्नानतः सकशोजनविषयम् एतत् प्रायश्चित्तान्ते पुनरुपनयनमाह विष्णुः । “ग्रामकुक्क टनरगोमांसभक्षणे च सर्वेष्वेव द्विजातीनां प्रायश्चित्तान्ते पुनः संस्कारं कुर्यादिति" प्राजापत्ये धेनुरेका कार्षापणत्रयं वा देयम्। चाण्डालानभक्षणप्रकरणे उपनयनं चान्द्रायणसममिति शूलपाणि महामहोपाध्यायसङ्कलनात् संस्काराशक्तो धेन्वष्टकं साईद्वाविंशतिकार्षापणा वा देयाः । शङ्खः । “गामवं कुञ्जरोष्ट्रौ च सर्व पञ्चनवन्तथा। क्रव्यादं कुक्कट ग्राम्यं ४० For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy