________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५४३
प्रायश्चित्ततत्त्वम् । मनुः चण्डालान्त्यस्त्रियो गत्वा भुजा च प्रतिराह्य च । पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति ॥ अन्त्या म्लेच्छा नवनखपचादयः याज्ञवल्क्यदीपकलिकायामपि। अन्तभवा पन्त्याः यतोऽधमजातयो म सन्तीत्युक्त प्रतिगृह्य अदृष्टार्थस्यलद्रव्यं खौकत्य तद्र्व्यन्तु वैदिककर्मानहमपि यथा हारोतः। “पतितदुष्कृतिभ्यः प्रतिरहौतमखय॑मयज्ञियं न तेन पुण्याथैमानोति" मिताक्षरायां यमः “योऽदत्तादायिनोइस्तालिप्त ब्राह्मणी धनम् । याजनाध्यापनेनापि यथास्तेमस्तथैव सः ॥ प्रदत्तादायिनीरस्य पततौति प्रायश्चित्तेतरवैदिककर्मानाधिकारी सन् नरकमागौ भवति। यथा गोतम: “हिजातिकर्मम्यो हानिः पतनं परत्र चासिद्धिः तमेके नरकमिति” । हरिस्मरणादौ तु विशेषवचनादेवाधिकारः । तथा च नारदीयम्। “सम्यक् सन्ध्यामुपासीत त्रिकालं खानमाचरन्। अध्ययनाध्यापनादौनि वर्जयेत् संस्मरन् हरिम् ॥ एवञ्च “पञ्चैतानि महापातकानि कृत्वा ब्राह्मशः सद्भिर्नानु सम्भाष्यो नानुग्राघोऽभिशस्तः सर्वकर्मविवर्जित: पतिततमो भवति" इति देवलवचनेन महापातके पातित्याभिधानात् अत्रापि तथाविधानात् तदीयप्रायश्चित्तमगिरसोक्तं षड़ब्दप्राजापत्यं युक्तम्। यथा “घडू भिर्वः कच्चारौ ब्रह्महा तु विशुधति । वर्षे त्रिंशत्प्राजापत्यानि पूर्वमुक्तानि षभिवर्षः साशौतिशतं प्राजापत्यानि तदशक्तावयौत्युत्तरधेनुशतं देयम् तम्मूल्यं वा चत्वारिंशदधिकपञ्चशतकार्षापणा देया इति गुरुत्वादेतस्य भोजनप्रतिग्रहयोरज्ञानादष्टचत्वारिंशदभ्यासविषयता। यतः सकदज्ञानात्तप्तकच्छविधानेन तन्त्र पादोनधेनु चतुष्टयं तस्याष्टचत्वारिंशद्गुणेन साशीतिशतं धेनवो भवन्तौति तद्भोजनस्य निन्दितावादनं तथा इत्यनेन उपपातकगणे
For Private And Personal Use Only