SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्ततत्वम् । मया: पादा दन्ताः पुष्पमयास्तथा। नासागन्धमयौ तस्या जिह्वा गुड़मयौ तथा॥ पृष्ठे तानमयो सा स्याहण्टाभरणभूषिता। ईट्टयों कल्पयित्वा च वर्णशृङ्गों प्रकल्पयेत् ॥ कांस्योपदोहां रौप्यखुरां पूर्वधेनुविधानतः। तिलधेनुं ततो दत्त्वा द्वादश्यां नियतः शुचिः ॥ प्रात्मानं तारयेद दुर्गात् नारकात् कामभाग्भवेत्” ॥ सेतिका कुड़वः। स च हादर्शप्रसूतिपरिमितः। चतुर्भिरिति प्रस्वैरिति शेषः। कांस्योपदोहां कांस्यकोड़ाम्। एतच्च गोः शक्तिमानपेक्ष्यैव दमनादितो मरणे बोध्यम्। यत्तु व्यासेन “घण्टाभरणदोषेण विपत्तियदि गोर्भ: वेत्। कच्छाईमाचरेत्तत्र भूषणार्थं हि तत् कृतम् ॥ विरेक. वमनाभ्याञ्च संधाते योजने तथा। लता सङ्गुलपाशेन मृते पादोनमाचरेत्” ॥ इत्युक्तं तहोररण्यप्रवेशेन लतादिवचधण्टादिदोषमरणे ज्ञयम्। पुनर्व्यासः। “पौषधं लवणक्षेव मेहं पिण्याकमेव च। अतिरिक्त न दातव्यं काले खल्पञ्च दापयेत् ॥ अतिरिक्त विपनानां कृच्छ्रपादो विधीयते । औषधे तु न दोषोऽस्ति स्वेच्छया पिबते यदि॥ अन्यथा दोयमाने तु प्रायश्चित्त न संशयः ॥ अन्यथा इच्छां विनातिरिक्तौषधे । तेनानिच्छया स्वल्पदाने दोषाभावात्तथा व्यवहारः। भवदेवभहरिनाथोपाध्यायकृतं संवर्तवचनम्। “शृङ्गभङ्गेऽस्थिभने च कटिभङ्गे तथैव च। यदि जीवति षण्मासान् प्रायश्चित्त न विद्यते" ॥ अत्र षण्मासोत्तरमरणे तदोषोपशमनाय प्रायचित्तं नास्ति तदभ्यन्तरमरणे बधप्रायश्चित्तं भवति एवज शृङ्गभङ्गादिनिमित्तकपापे पृथक् प्रायश्चित्तं न कर्त्तव्यम् । बधप्रायश्चित्तेनैव गुरुणा प्रसङ्गात्तदपगमसिद्धेः। षण्मासोत्तरन्तु शृङ्गभङ्गादिनिमित्तकपूर्वोक्तं मासाईयवपानं प्राजापत्य वा कर्तव्यमिति । धर्मनिर्मोचनादिनिमित्तविहितप्रायश्चित्तम For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy