________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
मपतकम्। कुशमूलं यवमान स्वछायादिगुणे क्षणे ॥ भक्ष्य मितौदनं नक्तं शुद्धोपवसनं तथा। एकभक्तं मयूराण्डप्रमाणं भोजनं मतम् ॥ अई प्रमृतिमात्रन्तु कपिलादुग्धभक्षणम् । खात्वा संपूज्य मार्तण्ड प्राम खो वायुमाशयेत् ॥ तं खल्प पौषमासे माघादब्दं समाचरेत्। ब्राह्मणान् भोजयेत्या गुड़क्षीरनिरामिषैः । विप्राय दक्षिणा देया विभवस्थानुरूपतः । अष्टम्यां पारणं कुर्यात् कटलरहितेन च ॥ मुहमाषतिलादौनि वृतञ्चैव विवर्जयेत्। एकसिद्धं भक्ष्य मुक्तमकतन्त्रानुसारतः ॥ एतहतस्य माघादिमासविशेषविहितकर्मत्वेन मलमासेतरकत्र्तव्यमाह। वशिष्ठलिङ्गपुराणम् । “प्रारब्धेतु व्रते पश्चात् सम्प्राप्ते त्वधिमासके। पूर्वमानेन तं त्यक्त्वा कार्य द्वादशमासिकम्" ॥ पूर्वमानेन मलिम्लुच शून्यवत्सरमानेन तं मलमासं हादशमासिकं हादशमासेषु एव कार्य न मलमास इत्यर्थः यत्त “मासे मलिम्लचेऽप्येवं यजद्द वीं सशङ्कगम्। किन्तु नोद्यापन कार्यमित्याह भगवान् शिवः” ॥ इति विष्णुरहरबवचनं तन्मासविशेषानङ्कितमासमात्र कर्तव्यामावास्यादिवतकर्तव्यता परम् उद्यापनं प्रतिष्ठा एवमारम्भोऽपि निषिद्धः गायः। “अस्तंगते गुरौ शुक्र वाले हवे मलिलचे। उपायनमुपारम्भं व्रतानां नैव कारयेत्” ॥ उपाय नं प्रतिष्ठा उपारम्भमारम्भम् एतच कालाशुद्धिमानपरं तत्तन्मात्रविधिकल्पने गौरवात् भविष्थे “भाद्रे मासि सिते पक्षे सप्तम्यां निययेन या। नात्वा शिवं लेयित्वा मण्डले च सहाम्बिकम्। पूजयेच्च तदा तस्यां दुष्यापं नैव विद्यते” ॥ इदं कुक्क टीव्रतत्वेन ख्यातं भविष्थे "सूर्य ग्रहणतुल्या हि शुक्लमाघस्य सप्तमौ । अरुणोदयवेलायां तस्यां स्वानं महाफलम् ॥ माधे मासि सिते पक्षे सप्तमौ कोटिभास्करा। दद्यात् स्नानाय दानाभ्यामायुरारोग्यसम्पदः ॥ अरुणोदयवेलायां शुक्ला माघस्य सप्तमौ । गङ्गायां यदि लभ्येत सूर्य ग्रहशतैः समा' ॥ कोटिभास्करा कोटिसप्तमौतुल्या सूर्य ग्रहणफलं नानजं सन्निहिते बुद्धिरन्तरङ्गा” इति न्यायात्। तेन बहुशत सूर्यग्रहगा कालौनगङ्गामानजन्यफलसमफलप्राप्तिः फलमत्र जेयम् अत्र बहुतर
For Private And Personal Use Only