SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । मपतकम्। कुशमूलं यवमान स्वछायादिगुणे क्षणे ॥ भक्ष्य मितौदनं नक्तं शुद्धोपवसनं तथा। एकभक्तं मयूराण्डप्रमाणं भोजनं मतम् ॥ अई प्रमृतिमात्रन्तु कपिलादुग्धभक्षणम् । खात्वा संपूज्य मार्तण्ड प्राम खो वायुमाशयेत् ॥ तं खल्प पौषमासे माघादब्दं समाचरेत्। ब्राह्मणान् भोजयेत्या गुड़क्षीरनिरामिषैः । विप्राय दक्षिणा देया विभवस्थानुरूपतः । अष्टम्यां पारणं कुर्यात् कटलरहितेन च ॥ मुहमाषतिलादौनि वृतञ्चैव विवर्जयेत्। एकसिद्धं भक्ष्य मुक्तमकतन्त्रानुसारतः ॥ एतहतस्य माघादिमासविशेषविहितकर्मत्वेन मलमासेतरकत्र्तव्यमाह। वशिष्ठलिङ्गपुराणम् । “प्रारब्धेतु व्रते पश्चात् सम्प्राप्ते त्वधिमासके। पूर्वमानेन तं त्यक्त्वा कार्य द्वादशमासिकम्" ॥ पूर्वमानेन मलिम्लुच शून्यवत्सरमानेन तं मलमासं हादशमासिकं हादशमासेषु एव कार्य न मलमास इत्यर्थः यत्त “मासे मलिम्लचेऽप्येवं यजद्द वीं सशङ्कगम्। किन्तु नोद्यापन कार्यमित्याह भगवान् शिवः” ॥ इति विष्णुरहरबवचनं तन्मासविशेषानङ्कितमासमात्र कर्तव्यामावास्यादिवतकर्तव्यता परम् उद्यापनं प्रतिष्ठा एवमारम्भोऽपि निषिद्धः गायः। “अस्तंगते गुरौ शुक्र वाले हवे मलिलचे। उपायनमुपारम्भं व्रतानां नैव कारयेत्” ॥ उपाय नं प्रतिष्ठा उपारम्भमारम्भम् एतच कालाशुद्धिमानपरं तत्तन्मात्रविधिकल्पने गौरवात् भविष्थे “भाद्रे मासि सिते पक्षे सप्तम्यां निययेन या। नात्वा शिवं लेयित्वा मण्डले च सहाम्बिकम्। पूजयेच्च तदा तस्यां दुष्यापं नैव विद्यते” ॥ इदं कुक्क टीव्रतत्वेन ख्यातं भविष्थे "सूर्य ग्रहणतुल्या हि शुक्लमाघस्य सप्तमौ । अरुणोदयवेलायां तस्यां स्वानं महाफलम् ॥ माधे मासि सिते पक्षे सप्तमौ कोटिभास्करा। दद्यात् स्नानाय दानाभ्यामायुरारोग्यसम्पदः ॥ अरुणोदयवेलायां शुक्ला माघस्य सप्तमौ । गङ्गायां यदि लभ्येत सूर्य ग्रहशतैः समा' ॥ कोटिभास्करा कोटिसप्तमौतुल्या सूर्य ग्रहणफलं नानजं सन्निहिते बुद्धिरन्तरङ्गा” इति न्यायात्। तेन बहुशत सूर्यग्रहगा कालौनगङ्गामानजन्यफलसमफलप्राप्तिः फलमत्र जेयम् अत्र बहुतर For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy