________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४८६
प्रायश्चित्ततत्त्वम् । पत्तिः स्यात्। चतुर्विंशतिरिति चतुभिरधिकार्विधतियंत्र तत्तथा अयाचितन्तु स्वकीयानुयोगेन पराहृतं दत्तं वस्तु । तथा च यतिधर्मे उशना। "भिक्षाशनमनुट्योगात् प्राक् केनाप्यनिमन्वितम्। अयाचितन्तु तझैच्य भोक्तव्यं मनुरब्रवीत् ॥ याज्ञवल्क्यः । “अयाचिताहृतं ग्रामपि दुष्कृतकर्मणः। अन्यत्र कुलटापण्डपतितेभ्यो हिषस्तथा ॥ एतेन तदानौमयाचितत्वेन गृहस्थितानामयाचित्वमिति निरस्तम्। प्राजापत्ये परिसंख्या व्यक्तमाल गोतमः। “प्रथापरं काहं न कञ्चन याचेत" इति। तथा प्रायश्चित्तविवेक कतिरप्यवादिजातप्राणिवधे मनक्ता हतप्राशनस्य प्रायश्चित्तरूपत्वात शवानुगमननिमित्त इव शरीरशुद्धिहेतुरूपत्वाभावादबान्तरनिति रवसीयते इति वदतिः सर्वप्रायश्चित्ते परिसंख्या दुर्गसिंहोऽपि অস্বামীলীয় ৰনি মালনস্থান মুয় ল স্বামিনি न तु नियमः। तथाले व्रतलोप: स्यात् । यथा मया नानं कर्तव्यमिति नियमे सत्यमानात् व्रतभङ्ग इत्याह अतएक कच्छ्रभूयस्त्वमप्यपद्यतेऽत्र विशेषयति वौधायनः। “अष्टो सान्यव्रतनानि आपो मूलं फलं पयः। इविना॑ह्मणकाम्या च गुरोर्वचन मौषधम् ॥ अतएव फलाहारादौ तथाचारः ।
अथ गुरुप्रायश्चित्तेन लघुपापनाशः। “पापे गुरुणि मुरूणि लघुनि च लधनि च। प्रायश्चित्तानि मैत्रेय जगुः स्वायम्भुवादयः” ॥ इति विष्णुपुराणात्। “एवं विषयभेदाहै व्यवस्थाप्यानि पुत्रक । प्रायश्चित्तानि सर्वाणि गुरूणि च लघनि च॥ अन्यथा हि महावाहो लघुनामुपदेशतः। गुरूणामुपदेशो हि निष्प्रयोजनतां व्रजेत्”.॥ इति भविष्यपुराणात् । "स्वल्पसाध्ये च दुःसाध्य श्रावयेत् सततं जने। यथा पाप न वर्त्तत प्रायश्चित्तभयादिह ॥ न निर्दिशेदल्पसाध्य प्राय.
For Private And Personal Use Only