SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७७ प्रायश्चित्ततत्त्वम् । जलमध्यक्रियमाणानि प्रघमर्षणजपादौनि। होममन्यच्च यत्किञ्चिदिति कचित्पाठः। प्रतएव प्रतिनिधावङ्गहानेरावश्यकत्वेऽपि काम्यायामपि देवप्रतिष्ठायां विहितद्रव्याभावे प्रतिनिधिमाह कल्पतरौ भविष्यपुराणम्। “कापन परितालच सर्वाभावे विनिक्षिपेत्। दद्याहोजौषधिस्थाने सहदेवा यवानपि ॥ सहदेवा मेदिन्यता यथा “सहदेवा बला दण्डोत्पलयोः शारिवौषधौ। सहदेवौ तु साक्ष्यां सहदेवी तु पाण्डवो"। प्रायश्चित्तविवेकेऽपि पापवत पुण्येऽपि प्रज्ञानात् जाने बैगुण्यमाहापस्तम्बः । “यः प्रमत्तो हन्ति प्राप्नोति दोषफल सङ्कल्पेन भूय एवमन्येष्वपि दोषवत्सु कर्मसु तथा पुण्य क्रियासु च"। यथा ब्रह्मबधादिषु पापस्य निषिहतयोपयुक्तब्राह्मणादिज्ञाने हैगुण्यं तथा गङ्गास्नानादिषु पुण्यस्य विधेयतावच्छेदकगङ्गादिज्ञाने हैगुण्य ततश्च गङ्गादिनान विनापि पुण्यं भवत्येव किन्तु मङ्गादिज्ञानात् यथा म तथेति एवचाजानतः पुण्यकर्मणः स्वर्गादिकामनां विनापि तत्तत्फलसिन कामनाया अवश्यापेक्षा प्रतएव प्रासङ्गिको फलसिविरप्युपपन्ना अतएव विष्णु पुराणे। पाकाशवागपि “अनुवापि वचः किञ्चित् कृतं भवति कर्मणः” इति प्रासङ्गिकादितरत्र ज्ञानक्कतपुण्यकर्मणि तु स्वर्गादिकामनायाः सम्भवात् है गुण्यफलार्थं कामनाद्यपनन्ते धौमन्तः। व्यतं प्रतिष्ठाकाण्डे कल्पतरौ विष्णुसपणे भविष्यपुराणम्। “टुष्कृतं सुक्कत वापि ज्ञानतोऽज्ञानतोऽपि वा। तत्सर्वमात्मना साई मया तुभ्य निवेदितम् ॥ एवं ज्ञानाभावादभिलापादेः कः प्रसङः तथा च विष्णुपुराणम्। “भगवहिष्णोः पादाङ्गठविनिर्गतजलस्यैतम्माहात्मा यन्त्र केवलमभिसन्धिपूर्वकमानाद्युपयोगेषपकारकमनभिसंहितमप्यपेतप्राणस्यास्थिचर्मनायुकेशाद्युत्सष्टं शरीर. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy