SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्ततत्त्वम् । ४६७ अन्य जादेः स्त्रियाः सङ्गे भोजने च प्रतिग्रहे । चण्डालस्पृष्टतोयादी गोमांसादौ च भक्षिते ॥ भार्य्यायां मातृवचने उपवौतस्य भेदने । निबध्यन्तेऽत्र संक्षेपात् सतां मुदमभीप्सता । प्रायश्चित्तविवेकादावन्यज्ज्ञेयं विचक्षणैः” ॥ अथ प्रायश्चित्तलक्षणम् । तत्र हारीतः । " प्रयतत्वाद्दीपचितमशुभं नाशयतीति” प्रायश्चित्तमिति यत्तपःप्रभृतिकं कर्म उपचितं सञ्चितमशुभं पापं नाशयतीति कृततत्तत्कर्मभिः कर्त्तुः प्रयतत्वात् वा शुद्धत्वादेव तत् प्रायश्चित्तं तथाच । पुनहरीतः । " यथा क्षारोपवेदचण्ड निर्योदनप्रक्षालनादिभिसांसि शान्ति एवं तपोदानयतैः पापकृतः शुद्धिमुपयान्ति " | शुद्धिं पापचयम् । यथा महाभारते । " अद्भिर्गात्रान् मलमिव तमो ह्यग्निभयाद् यथा । दानेन तपसा चैव सर्वपापमपोहति ॥ तेन पापचयमात्त्रसाधनत्वेन विधिबोधितं की प्रायचित्तम् । मात्रार्थलाभस्तु प्रयतत्वाहेत्येवकारार्थकबाशब्दात् । तथाच विश्वः । " वास्याद्दिकल्पोपमयोरेवार्थे च समुच्चये" । एवञ्च "अश्वमेधेन शान्ति महापातकिनस्त्विमे” । इति विष्णुक्तास्याश्वमेधस्यापि प्रायश्चित्तत्वम् । पापचयस्वर्मोभयसाधकस्य तु तस्यापि न प्रायश्चित्तत्वम् । प्रायश्चित्तस्य स्वध्वंसादिजनकत्वेऽपि तदंशे विधिबोधितत्वा भावानासम्भवः । अथ तन्त्रप्रसङ्गकौ । तत्त्रानेकमुद्दिश्य सकृत् प्रवृत्तिस्तन्वता । यथा दर्शपौर्णमासयोराग्नेयादौनाम् । यथाग्नेयाष्टाकपालोऽमावास्यायां पौर्णमास्याच्चाच्युतो भवति उपांशुयाजमन्तरा यजति ताम्यामग्नौषो मौयमेकादशकपालं पौर्णमासे प्रायच्छत् ऐन्द्रं दध्यमावास्यायामेन्द्र पयो श्रमावास्यायामिति कस्वरूपज्ञापकरूपोत्पत्तिश्रुत्युक्तानां षषां प्रधानयागानां For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy