SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ तिथितत्त्वम् । तानसितानागान् दष्टमुक्तो दिवं ब्रजेत् ॥ अन च “योऽसौ चानन्तरूपेण ब्रह्माण्डौं सचराचरम्। पुष्यवधारयेन्द्रनि तस्मै नित्यं नमो नमः” ॥ इत्यनेन प्रगावपूर्वण मल्यपुराणोक्तनानन्तं पूजयेत् । रत्नाकरे "पिचुमर्दस्य पत्राणि स्थापयेद्भवनीदरे । स्वयञ्चापि तदनीयात् ब्राह्मणांचापि भोजयेत्” ॥ पिचुमर्दस्य निम्बस्य भविष्योत्तर माघशुक्लपक्षमधिकृत्य “चतुर्थी वरदा नाम तस्यां गौरो सुपूजिता । मौभाग्यमतुलं कुर्यात् पञ्चम्यां श्रोरपि श्रियम्” ॥ संवत्सर प्रदौपे “पञ्चम्यां पूजयेलक्ष्मी पुष्यधपानवारिभिः । मस्याधारं लेखनौच्च पूजयेत्र लिखेत्ततः ॥ माधे मासि मिते पक्षे पञ्चमी या श्रियः प्रिया। तस्याः पूर्वाह्न एवंह कार्य: सारस्वतोत्सवः” ॥ सारस्वत इत्युपादानात् श्रियः सरस्वत्याः तथा च व्याडिः । “लक्ष्मीसरस्वती धौविबगसम्पविभूतिशोभासु । उपकरणवेशरचनाविधासु च श्रोरिति प्रथिता। तथा चोक्तं गां दद्यादित्यादौ नानाशब्दस्थापि प्रसिद्धार्थतेव व्यवहार: विपरीतार्थ ग्राहकवाक्य विशेषसत्त्वे तु अप्रसिद्धार्थत्वेन च व्यवतियते। सर्वदा नानार्थानां व्यवहारस्तु श्लेषकाव्यादाविति। "तरुणशकलमिन्दोविनती शुभकान्तिः कुचभरनमिताङ्गो सन्निसन्नासिताले । निजकरकमलोद्यल्लेखनौ पुस्तकश्रीः सकलविभवसिधै पातु वाग्देवता नः ॥ इति शारदोक्तं ध्यायेत् पाद्यादिभिः पूजयित्वा “भद्रकाल्यै नमो नित्य सरस्वत्यै नमो नमः। वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च स्वाहा” इति ब्रह्मपुराणौयेन त्रिः पूजयेत् । मत्स्य सूक्ते । “बन्धुजौवञ्च द्रोणञ्च सरस्वत्यै न दापयेत्” । सरस्वती संपूज्य “यथा न देवी भगवान् ब्रह्मा लोकपितामहः। त्वां परित्यज्य सन्तिठेत्तथा भव वरप्रद्रा ॥ वेदाः शास्त्राणि सर्वाग्मि नृत्य गीतादिकञ्च यत्। न विहीनं त्वया देवि ! तथा मे सन्तु सिद्धयः ॥ लक्ष्मोमधाधरापुष्टिगौरीतुष्टिः प्रभावृति: । एताभिः पाहि तनुभिरष्टाभिमां सरखतौ" इति मत्यपुराणोयैः प्रार्थयेत्।। अथ षष्ठी। सा तु सप्तमोयुता ग्राह्या युग्मात् गजमार्तण्डे "जैठे मासि सिते पक्षे षष्ठी चारण्यसंजिता। व्यजनक करा For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy