SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पातिकतत्वम् । चैव संविधत्तु सदा बुधः ॥ माङ्गल्यं पूर्णकुम्भश्च शिरःस्थाने निधापयेत् । वैदिकैर्गारमन्चै रक्षां कृत्वा खपेत्तत: ॥ गर्गः। *खरहे प्राक्शिराः शेते आयुष्ये दक्षिणा शिराः। प्रत्यक्थिराः प्रघासे तु न कदाचिदुदशिराः” ॥ मार्कण्डेयपुराणे। “प्राधिराः शयने विद्यात् धनमायुश्च दक्षिणे। पश्चिमे प्रबलां चिन्तां हानि मृत्यं तथोत्तरे" ॥ तथा नमस्कृत्याव्ययं विष्णुं समाधिस्थः खपेविशि”। मार्कण्डेयः । “शून्यालये श्मशाने च एकहक्षे चतुष्यथे। महादेवरहे चापि शर्करा लोष्ट्रपांशुषु ॥ धान्यगोविप्रदेवानां गुरूणाच तथोपरि। न चापि भग्नशयने नाशुचौ नाशुचिः स्वयम्। नावासा न नग्नश्च नोत्तरापरमस्तकः । नाकाशे सर्वशून्ये च न च चैत्यद्रुमे तथा" ॥ न स्वपेदित्यर्थः । __ अथ दागेपगमनविधिः। याज्ञवल्काः। षोड़शत्तुंनिशा स्त्रीणां तासु युग्मासु संविशेत् । ब्रह्मचार्येव पर्वण्याद्याश्चतसश्च वर्जयेत् ॥ स्त्रीणां षोड़शनिशा ऋतुः गर्भाधानयोग्यकालः । तथोक्तविधिना गच्छन् ब्रह्मचार्येव भवति तत्र व्रतादौ गच्छन् ब्रह्मचर्य स्खलनदोषो नास्तीति मिताक्षरा। पर्वाणि चोक्तानि। हारीतः। “चतुर्थेऽहनि नातायां युग्मासु च गर्भाधानम्। तदुपेत ब्रह्मगर्भ दधातौति” अत्र चतुर्थ्या रात्रौ यगर्भाधानमुक्त तद्रजोनिवृत्ती बोहव्यम्। “रजस्यु परते साध्वी नानेन स्त्री रजस्वला" इति मनुवचनैकवाक्यत्वात् । साध्वो गर्भाधानादिविहितकर्मयोग्येत्यर्थः। प्राद्याश्चतस्रो वर्जयेदिति तु रजोनिवृत्तीतरपरम्। चतुर्थी रात्री जातस्याप्रशस्तत्वमाहापस्तम्बः। "चतुर्थीप्रभृत्युत्तरोत्तराप्रजानिःश्रेयसार्थम्" इति मिताक्षरा मदनपारिजातयोः। नानानन्तरं पुनरपि रजोदर्शने विशेषमा हारीतः। “रजखला यदि For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy