________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४५२
पाङ्गिकतत्त्वम् । कम्” ॥ केशकौटावपञ्च केश कौटसंसर्गदुष्टम्। कामत इति इच्छातः। भ्रूणनावेक्षित पसितष्टम्। उदक्यया रजख. लया। पतत्रिणावलौढ़ काकादिना भक्षितं घुष्टानं के के भोक्तार इत्युक्त्वा सत्रादौ यहीयते तदव पर्युषितं रानान्तरितं तत्त मेहात भत्यमाह मनुः । “यत्किञ्चित् स्नेहसंयुक्त भश्यभोज्यमगर्हितम्। तत्पर्युषितमप्यावं हवि: शेषञ्च यनक्षेत्' ॥ विशेषमाह स एव । “चिरसंस्थितमप्याद्यं सने हा. तमपि हिजैः। यवगोधमजं सर्व पयसाच्चैव विक्रिया' ॥ उच्छिष्टं भुक्तावशिष्टं मृगयोाधस्य वाईषिकस्य “समय मूल्यमादाय महायं यः प्रयच्छति । सूतिकानं सूतिकाभोजनमुद्दिश्य यत् क्रियते तत् कुलजैरपि न भोक्तव्यं पयाचान्तम् एकपक्तिस्थे भुज्यमाने यदि कश्चिदाचमनं करोति तदनम्। अनिदशं जननाशौचान्न अनर्चितमवजया दत्तं वृथामांसं देवपित्रुद्दे शेन यन्त्र कृतम्। प्रवीरायाः पतिपुत्रविहीनया योषितः इत्युपदानात् स्त्रौत्वमात्रेणेवासम्बन्धिन्यानिषेधो न तु पितामह्यादिसम्बन्धिन्या अपि प्रायश्चित्तविवेकोऽप्येवम् । नगयन नगराधिपान नगराधिपतेश्चैवेति ब्रह्मपुराणात्। अवक्षुतम् उपरिकतक्षुतम्। अनिर्दशञ्च प्रेतान्नं मृता शौचनम् पादत्ते नाशयति दोषाभिधानाद्भक्षणनिषेधः कल्पाते ब्रह्मवर्चसम् अध्ययनादिनिमित्ततेजः अमत्या अज्ञानेन वाहं क्षपणम् उपवास:। कच्छ्रप्राजापत्यवतम् । अश्रादिनः शाहपञ्चयज्ञशून्यस्य प्रवृत्ती अर्थान्तराभावे ऐकरात्रिकम् एकरात्रिनिर्वाहोचितम् प्राममन्न दत्तमपि भोजनकाले तद् रहावस्थितं शूट्रान्नम्। तथा चाङ्गिराः। “शूद्वेश्मनि विप्रेण क्षौरं वा यदि वा दधि। निवृत्तेन न भोक्तव्य शूद्रात्र तदपि स्मृतम्" ॥ निवृत्तेन शूद्राबानिवृत्तेन अपिशब्दात्
For Private And Personal Use Only