SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४३८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कितत्त्वम् । निष्पन्दोषहनानि ग्लपनमशयनं परिणतिभ्रंशदृष्टिप्रमेो ताडनं पोड़नञ्च । नामोनामौ विषादभ्रमपरिषदनं जृम्भणं रोमहर्षो विचेपोत्क्षेपशोषग्रहणशुषिरता वेष्टनं वेदनञ्च । वर्ण: श्यामोऽरुणो वा वड़पि च महतो श्रपरिश्लेषशङ्का । विद्यात् कर्माण्यमूनि प्रकुपितमरुतः स्यात् कषायो रसश्च । विस्फोट नकधूमका: प्रलपनं स्वेदश्रुतिर्मर्च्छनम् । दोर्गम्यं दरणं मदोऽभिसरणं पाकोऽरतिस्तृड्वमौ । उष्मा दृतितमः प्रवेशदहन कटुम्लतिक्तारसा वर्ण: पाण्डुविवर्जितः कथितता कर्माणि पित्तस्य वै । दृप्तिस्तन्द्रा गुरुतास्तैमित्यं कठिनता मलाधिक्यं स्नेहापत्त्युपलेपा: शैत्यं कण्डुः प्रसेकश्विर कर्त्तृत्व शोथो निद्राधिक्यं रसौ कटुस्वादू वर्ण: श्वेतो अलसता कर्माणि कफस्य जानीयात् । द्विदोषलिङ्गः संसर्गः सत्रिपातस्त्रिलिङ्गकः । पक्कामयकटौस स्थिश्रवाक्षिस्पर्श ने न्द्रियम् स्थानं वा तस्य तत्रापि पक्काधानं विशेषतः । नाभिरोमाशयः खेदा नासिका रुधिरं रसः ॥ दृक्स्पर्शनञ्च पित्तस्य स्थानं नाभिविशेषतः । रूपालोचनकं दृक्स्थं पक्कामाशयमध्यगम् ॥ पचत्यत्र विभजते रसकिटावतोऽनलः । उरः कण्ठशिरः केशः पर्वाख्यामाशयो रसः । मेदो घ्राणञ्च जिह्वा च कफस्थानमूरः परम् ॥ स्वस्थानस्थो वलौ दोषः प्राक् तं स्वखौषधिर्जयेत। उष्मणोऽल्पबलत्वेन धातुमान्द्यमपाचितम् ॥ दुष्टमामाशयगतं रसमामं प्रचचते । आमेन तेन संस्पृष्ट्वा दोषो दृष्ट्याच दूषिताः ॥ सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः । रूक्षः शोतो लघुः श्रक्ष्णचलोऽथ विषमोऽनिलः ॥ सखेह मुष्णस्तीक्षण पित्तमम् द्रवं कटु । गुरुः शौतमृदुखिग्धमधुर स्यै व्यक्कृत् कफः ॥ विपरीत गुणैर्द्रव्यैः सर्वदोषः प्रशाम्यति । क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत् ॥ पूर्वस्यां शान्तरोगार्थं न I 1 For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy