SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पातिकतत्वम् । ४२३ ऐशान्यां यक्ष्मणेऽर्पयेत् ॥ जुहुयात्त षड़ाहुतौरिति पाठवेत्तदा शाखिभेदाहावस्थितः । षड़ाहुतिपचस्तु ब्राह्मणसर्वखे हलायुधलिखितः। एवं यमाहुतिरपि विष्टिकत शोभनाभि. लषितकारी एवमेव भट्टभाथ प्रयोग तु "पग्नये विष्टिकते खाहा" इति गोभिलादौ तथा दर्शनात् श्रुतावपि प्रथमतो. ऽग्नेनिर्देशात्। “यथा देवा अग्निं त्रिष्टिकतमब्रुवन् हव्यं नो वहेति सोऽव्रतोत् किं मे ततः स्यादिति यत् कामयसे इत्यनुवन् सोऽब्रवीत् सर्वष्टिषु केवला सौविष्टकतीति तथेति सोऽववींषि इति सौविष्टकृती" पाहुतिरिति शेषः। ... वलिदानप्रकारमा छन्दोगपरिशिष्टम्। “प्रमुथै नम इत्येवं वलिदानं विधीयते। वलिदानप्रकारार्थ नमस्कारः कतो यतः ॥ स्वाहाकारवषट्कारनमस्कारादिवौकसाम् । खधाकारः पितृणाच हन्तकारो नृणां मतः। स्वधाकारण मिनयेत् पित्रावलिमतः सदा ॥ वलौना पूर्वापरयोः सेकमाह गोभिलः । “सर्वेषामुभयोरद्धिः परिषेकः” इति। परि. पाटोमाह वलिदानानन्तरं मार्कण्डेयपुराणम्। ततस्तोयमुपादाय तेषामाचमनाय च । स्थानेषु निक्षिपेत् प्रातः नाना तूद्दिश्य देवताः । पिटवल्यवानामभ्युक्षणानन्तरं दानमाह मोभिलः । “तथैतहनिशेषमभिषिच्यापसलविदक्षिणस्यां निमयेत् लत् पिलभ्यो भवति । यमावल्यनन्तरं काम्यवलिमाह विष्णुपुराणम्। ततोऽन्यदबमादाय भूमिभागे शुचौ पुनः । दद्यादशेषभूतेभ्यः खेच्छया तत् समाहितः" ॥ देवामनुष्याः पशवो वयांसि सिद्धाः सयक्षोरगदैत्यसङ्घाः। प्रेताः पिशाचास्तरवः समस्ता ये चावमिच्छन्ति मया प्रदत्तम् । पिपीलिकाः कौटपतङ्गकाद्या बुभुक्षिताः कर्मनिबन्धवहाः। प्रयान्तु ते प्तिमिदं मयानं तेभ्यो विसृष्टं सुखिनो भवन्तु। येषां न For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy