SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाङ्गिकतखम् । एतदुपलक्षणम् । यथा नारसिंहपुराणम्। “अपराधसहस्राणि अपराधशतानि च। पझेनैकेन देवेशः क्षमते हेलयार्चित: ॥ अथ पञ्चमयामाईकत्यम् । तत्र वैश्वदेवादिकमाइ दक्षः । "पञ्चमे च ततो भागे संविभागो यथाईतः। देवपिटमनुव्याणां कोटानाचोपदिश्यते ॥ संविभागं ततः कृत्वा एहस्थः शेषभुग भवेत् ॥ पञ्चमे भागेऽषधाविभक्तादिनस्य संविभागो विभज्यान प्रतिपादनम्। एष मुख्यः कल्पः देवो वैश्वदेवसम्बन्धी। तथाच देवपूजानन्तरं वैखदेवमाह नृसिंहपुराणम् । “पौरुषेण तु सूक्तेन तत्र विष्णुं समन्चयेत्। वैश्वदेवं ततः कुयात् बलिकर्म ततः परम् ॥ नानं दानं जपः थाइमनन्तं राहुदर्शने। पासुरौ रात्रिन्यत्र तस्मात्ता परिवर्जयेत् ॥ इति शातातपोये दिवावैधकत्यस्य पर्य्यदस्तरात्रौतरकालो गौण उक्तः। अतएव “सायं प्रातःखदेवः कर्तव्यो बलिकर्म च। अनतापि सततमन्यथा किल्विषोभवेत् ॥ सायं प्रातरिति दिवाराविपरम् पनत्रता प्रतिथ्याद्यनुरोधेन पाकसम्भव एव सायमिति बोध्यम् । विष्णुपुराणे "पुन: पाकमुपादाय सायमप्यवनीपते। वैश्वदेवनिमित्त वै पनगा साई वलिं हरेत् ॥ इत्यत्र पुनः पाकमुपादाय इत्यभिधानात्। तेन खौयभोजनसम्भवे पाकं विनापि तदसम्भवे पाकसत्त्व एव रात्रौ वैखदेववलिकर्मणौ दिवा तु सर्वथैव इति। एवमेव औदत्तोपाध्यायाः। यत्तु मदनपारिजाते। धर्मविनाचरेत् मानमाङ्गिकन्तु पुनः पुनः। तर्पणं ब्रह्मयाच बैश्वदेवं न चाचरेत्” । इति तहिवा पुनःकरणं रात्री पुनः करणञ्च निषेध यति। पार्वणवाहादिकरणे तदनन्तरं वैश्वदेवविधिमाह मविथपुराणम्। “कत्वा श्राद्य महाबाहो ब्राह्मणांश्च विसृज्य च। वैखदेवादिकं कर्म ततः कविराधिपः ॥ इति शब्द For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy