________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आह्निकतत्त्वम् ।
४१७
दिकम् । कृत्वा कृष्णोपभोग्यन्तु सदा सेव्यं हि वैष्णवैः " ॥ तककर्त्तरि का श्रवणात् स्वदत्तनैवेद्यभचणेऽप्यधिकार उक्तः "केवलं सौरशेवे तु वैष्णवो नैव भचयेत्" । विष्णुयामले । “पौवा पादोदकं देवि नैवेद्यं स्वयमुद्धरेत् । त्यजेत् पादोदकं यस्तु नैवेद्यं वा त्यजेच्च यः ॥ षष्टिवर्षसहस्राणि रौरवे नरके पचेत्” ॥ उद्धरेत् अभ्यवहरेत् स्कन्दयामले । “उद्दास्य देव स्खे धानि तत्रिवेदितमात्मनः । भक्षयेत् पापशुार्थं सर्वदा साधकः प्रिये ॥ अथच शिवधर्मोत्तरे भक्ष्यविषये । "अथ भक्त्या शिव पूज्य नैवेद्यमुपकल्पयेत् । तदनं स्वयमश्रीयात् तत् सर्वं विनिवेदयेत्” ॥ कालिकापुराणे । श्रतिभक्तविषये । " फलं पुष्पञ्च ताम्ब लमन्नपानादिकञ्च यत् । श्रदत्त्वा तन्महादेव्यै न भोक्तव्यं कदाचन ॥ एतेन तत् पठन्ति "अन्यदेवस्य नैवेद्यं भुक्का चान्द्रायणञ्चरेत्” ॥ इति तदेकान्तवैष्णवपरमिति भूषणः । यत्तु "शूद्राद' याजकानञ्च नैवेद्यञ्चापि वर्जयेत्” इति लेङ्कवचनम् । तनैवेद्यत्वेनोपकल्पितानिवेदितपरं लोभादिना भोजननिषेधकं वा यथोक्त शाम्बे "नोपभुक्त्वा च नैवेद्यं प्रयाति प्रेतयोनिषु” । विसर्जनात् पूर्वं विष्णुनैवेद्योपादाननिषेधार्थं वा । “अर्वाक् विसर्जनात द्रव्यं सर्वं नैवेद्यमुच्यते । विसर्जिते जगन्नाथे निर्माल्य भवति क्षणात् " ॥ इति गारुड़पुराणौयसंज्ञाकरणस्यैतत्प्रयोजकत्वात् विसर्जिते पूजने समापिते इति भूषणः ।
पुरश्चरणचन्द्रिकाषष्ठस्कन्दकालिकापुराणेभ्यश्च पूजानन्तरं शङ्खपूजामाह तन्त्रप्रकाशः । “पूजयेद्गन्धपुष्पाद्यैः शङ्ख बे देववद् बुधः" । नारसिंहे । “ततःप्रभृति निर्माल्यं मा लड्डय महामते । नरसिंहस्य देवस्य तथान्येषां दिवौकसाम् ॥ अह न्यहनि यो मर्त्यो गौताध्यायन्तु संपठेत् । द्वात्रिंशपदराधेश्च
For Private And Personal Use Only