SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१३ पातिकतत्त्वम् । राघवभवतम्। “सद्यः पर्युषिता वापि निम्माल्या नैव दुथति। तथान्यैन हरेस्तुष्टिस्तुलस्या तुष्यते यथा" ॥ गरुड़पुराणे। “गवामयुतदानेन यत्फलं लभते खग। तुलसीपत्रकैकेन तत्फलं कार्तिके स्मृतम्” ॥ तथा "तुलसी विना यत् क्रियते न पूजा स्नानं न तद् यत् तुलसी विना कृतम् । भुक्तं न तद् यत् तुलसी विवर्जितं पोतं न तद् यत् तुलसौ विवर्जितम्" ॥ अन्यत्रापि "तुलसौदलसंमिथं यत्तीयं शिरसा वहेत्। सर्वतीर्थाभिषेकस्य तेन प्राप्तं फलं ध्रुवम्” ॥ वैष्णवामृते व्यासः । “जललिबा भवेद यावत्तुलसौमूलमृत्तिका। तावत् प्रौणाति विश्वात्मा भगवान् पिढभिः सह ॥ संक्रान्त्यां पक्षयोरन्ते हादश्यां निशि सध्ययोः। छिन्दन्ति तुलसी ये तु ते छिन्दन्ति हरे: शिरः" ॥ विष्णुधर्मोत्तरे। “पुष्पाभावे च देयानि पत्राणि च जनार्दने। पत्राभावे जलं देयं तेन पुण्यमवाप्यते" ॥ ज्ञानमालायाम् । “नाक्षतैरर्चयेहिष्णु न तुलस्या विनायकम्। न दूर्वयार्चयेदुगी नोन्मत्तकेर्दिवाकरम् ॥ अथ धपः। वामनपुराणम्। “कहिकाख्यं कनं दारसितकं सागुरु सितम्। शङ्खो जातीफलं श्रीशे धपानि स्युः प्रियाणि वै” ॥ रुहिका मांसोकनो महिषाख्य गुग्ग लुः सितं कपूरं सितेति पाठे सिता शर्करा। शङ्खो नखौ। थोशे विष्णौ । कालिकापुराणे । “पुष्पं धूपञ्च गन्धञ्च उपचारांस्तथापरान्। जिघ्रबिवेद्य देवेभ्यो नरो नरकमाप्नुयात्। न भूमौ वितरेडपं नासने न घटे तथा । यथा तथाधारगतं त्वा तं विनिवेदयेत्” ॥ विषणुधर्मोत्तरे । “धपदः सर्वमाप्नोति धपदः सर्वमनुते”। अथ दोपः। विष्णुः। “न वृतं तिलतैलं विना किञ्चिहोपार्थ इति" विष्णुधर्मोत्तरे। “यावदक्षिनिमेषाणि दोपो For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy