SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पातिकतत्त्वम् । ३९३ भिस्तिसभिरथ गायवया पापोहिष्ठा इति तिसृभिः ऋद्धिरथोदकं ते छत्वा तब नासिकामाधायायतासुरनायतासर्वा सतत् निर्वा जपेत् ऋतञ्च सत्यञ्चेति विरुदकाजलिमादित्यं क्षिपेत्। सावित्रधा उपस्थानम् उदुत्यं चित्रमिति पथ ध्यायन् युवमावर्तयेदोम् पूर्वी गायत्रीमष्टकत्वः एकादशशत्वः हादशकत्वः पञ्चदशकत्वः शतकत्वः · सहरकत्वश्चेति अष्टकत्व: प्रयुक्ता पृथिवीमभिजयति एकादशकत्वोऽन्तरौक्षं हादशवत्वो दिवं पञ्चदशकवः सवदिशः शतकत्वः सर्वान् कामान् सहस. कलो यत्किञ्चित् तमर्वमेव जयतीति। अथ य इमां सन्ध्यां नोपास्ते नाचष्टे न स जयति ये तूपासते ते श्रोत्रिया भवन्तौति । ततश्च तथाविधं जपित्वा। “महेशवदनोत्पत्रा विष्णोहदयसम्भवा। ब्रह्मणा समनुज्ञाता गच्छ देवि यथेछया" इति पिटदयितोक्न सामगो विसृजेत्। यजुर्विच "उत्तरे शिखरे देवि भूम्यां पर्वतवासिनि। ब्राह्मणैः समनुजाता गच्छ देवि यथासुखम्" इति योगियाज्ञयल्कयोकेन विसृजेत्। सन्ध्योपासना विसर्जनपर्यन्ता सर्ववेदिसिहा पिटदयितामान्तु छन्दोगानाम् आदित्यशुक्राभ्यां नमः इत्यन्तेन उदकाञ्जलिं दद्यात् । तदनन्तरं जातवेदसे शुनवाम इति मन्त्रेणात्मरक्षणम् ऋतं सत्यमित्यनेन रुद्रोपस्थानबानिकहभट्टनाधिकमुक्त सामगेन कार्यम् । “रक्षन्ते वारिणामानमित्युपतिष्ठेत । ततो रुद्रमर्वाग् वा वैदिकानपात्" इति छन्दोगपरिशिष्टवचनहयं तव प्रमाणं वदन्ति। जातबेदसे शुनवाम इति मन्त्रजपेम पथि वस्त्ययनमाह विष्णुधर्मोत्तरे। “जातवेदस इत्येतज्जपेत् वस्त्ययन: पथि। भयैर्विमुचते सर्वैः स्वस्तिमान् प्राप्नुयाद रहम् ॥ चित्रमिति उदुयमित्येनयोः प्रयोगान्तरावाह तवैव। "व्युष्टायाश्च तथा रानमां For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy