SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आह्निकतत्त्वम् । ३८६ · चित्र देवेति हि ऋच ऋषि: कौस उदाहृतः । त्रिष्टुप्छन्दो दैवतञ्च सूर्योऽस्याः परिकीर्त्तितः । अग्निष्टोम उपस्थाने विनियोगस्तथैव च " ॥ श्रत्र विनियोगइयम् अग्निष्टोमे सूखे - पस्थाने चेति प्रतीयते । अथ सवितुरुपस्थानम् । नमो ब्रह्मणे इत्याद्युपजाय चेत्येव मन्त्रेणोपस्थानमुक्का गोभिलेनाग्निस्तृप्यत्वित्यादिना तर्पणमभिधाय ततः प्रत्युपस्थान गायवाष्टशतादीनि जता इति सूत्रान्तरेण गायत्री जपरूपोपस्थानमुक्त ततश्च छन्दोगाना - मुपजाय चेत्यन्तमुपस्थान ततश्च तर्पणाधिकारे तर्पणं विधाय गायत्रजप कुयात् । ब्राह्मणसर्वस्खे शङ्खयाज्ञवल्कयौ । “प्रणवो भूर्भुव: स्वच अङ्गानि हृदयादयः । त्रिरावृत्य ततः पञ्चादाष छन्दश्च दैवतम् । विनियोगस्तथा रूप ध्यातव्यं क्रमशस्तु 'वै" भूर्भुव: स्व इत्यचरपञ्चकं हृदय शिरः शिखा सर्वगावकर दयेषु प्रत्येक ं न्यसेत् । एवमपरं वारद्वयमिति गायवना ऋष्यादिकमाह योगियाज्ञवल्क्यः । “विश्वामित्र ऋषिश्छन्दो गायत्री सविता तथा । देवता विनियोगश्च गायत्राा जप उच्यते” ॥ ततश्चावाहनं तत्र सामगानां पितृदयितोक्तमन्त्रः । " श्रायाहि इत्यादि यजुर्वेदिनान्तु योगियाज्ञवल्काः । “ श्रावाद्य यजुपानेन तेजोऽसौति विधानतः " । व्यासः " तेजोऽसौति च मन्त्रेण गायत्रौमावाहयेत्ततः । उपस्थाय तुरीयेण नमस्कृत्य जपेत्तु ताम् । तुरौयेण गायत्रासोत्यादि परो रजस इत्यन्तेन तथा च वौधायनः “उपतिष्ठेद्दा एतां देवीं तुरौयेण तथाप्युदाहरन्ति गायत्रास्येकपदी पिदौ त्रिपदी चतुष्पद्यपदसि न हि पद्यसे नमस्ते सुरोयाय दर्शिताय पदाय परो रजसे" इत्यखिलां जपतौति तत तदुपस्थानं कृत्वा गायत्रीं जपित्वा विसर्जयेत् । तथाच योगियाज्ञवल्क्यः । " तामावाह्य जपित्वा च नमस्कृत्य For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy