SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir আনিলে। सन्ध्योपासनप्रकारमाह योगियाज्ञवल्क्यः । “प्रणवोव्याती: सप्त गायत्री सशिरास्तथा । आपोहिष्ठा ऋचस्तिस्रः सूताञ्चैवाऽघमर्षणम्। प्रादित्यरक्षणार्थन्तु प्रातःसायं दिने दिने। सृष्टं स्वयम्भुवा पूर्व ब्रह्मणस्तन्मुखं स्मृतम् । ब्रह्मण देवस्य ऋष्यादिकमाह संवतः। “प्रणवस्य ब्रह्मऋषिर्देवोऽग्निस्तस्य कथ्यते। गायत्री च भवेत् छन्दो नियोगः सर्व कर्मसु। विमानस्तु प्रयोक्तव्यः प्रारम्भे सर्वकर्मसु” । विमानः प्रणव: "व्याहतौनाच सर्वासामार्षञ्चैव प्रजापतिः । गायत्रुष्णिगनुष्टुप् वृहतौ विष्टुवेव च। पङ्क्तिश्च जगतो चैव छन्दांस्येतानि सप्त वै। अग्निर्वायुस्तथा सूर्यो वृहस्पतिरपांपतिः। इन्द्रश्च विश्वेदेवाच देवता: समुदाहृताः । प्राणस्थायमने वैव विनियोग उदाहृतः । गायनया ऋष्यादिकमाह। "विश्वामित्रऋषिश्छन्दो गायत्री सवितेष्यते। जपहोमोपनयने विनियोगो विधीयते" । प्राणायामानन्तराचमने बौधायनः। “सूयंच मामन्युश्च इति प्रात: पवित्रपाणिना इति”। भरद्वाजः । “सायमग्निश्च मेत्युत्ता प्रातः सूर्ये त्यप: पिवेत् । प्रापः पुनन्तु मध्या) ततचाचमनचरेत्” ॥ तत इत्यत्र एभिरिति शौनकपाठः । मैत्रायनीय यद्यपरिशिष्टम् । “प्रात: मूर्यश्च मेत्यु वा सायमग्निश्च मेति च। आपः पुनन्तु मध्याह्ने कुयादाचमन ततः। ततः प्राणायामानन्तरं तदाह योगियाज्ञवल्क्यः । "प्राणस्यायमन कृत्वा आचामेत् प्रयतोऽपि सन्। अन्तर खिद्यते यस्मात्तस्मादाचमन स्मृतम्”। मार्जनमाह छन्दोगपरिशिष्टम्। “शिरसो मार्जनौं कुर्यात् कुशैः सोदकविन्दुभिः । प्रणवो भूर्भुव: खच सावित्री च बतौयिका। अब्दैवत्यं वचः चैव चतुर्थमिति मार्जनम्। ओङ्कारो भूरादि व्याहृतित्रय, For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy