________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाङ्गिकतत्त्वम्। कुर्यात् प्रत्यहं सातको हिजः। देवेभ्यश्च ऋषिभ्यश्च पिढभ्यश्च यथाक्रमम् ॥ अवारः पदं रियामामित्यादिना प्रागुशाकालपरम्। प्रतएव मनुना स्मात्वा इत्यविशेषादुताम् । तस्मादरुणोदयतर्पणादपि पिटयनतर्पणसिद्धिः। महाभारतेऽप्युक्तम् "सुखोषितास्तां रजनी प्रात: सर्वे कृतालिकाः । विविशुस्तां सभां दिव्यां किरैरुपशोभिताम्" ॥ इति अत्राप्रव्याख्येयकमानुरोधेन प्रधानकालादन्यत्रापि कालान्तरे कर्मानुष्ठानमिति। प्रधानतर्पणस्य स्नानाङ्गतर्पणप्रकृतिकत्वात् सध्यानुष्ठानान्तरत्वं यथा ज्योतिष्टोमस्य इष्टुात्तरकालत्वं विकृतिसोमेऽप्यतिदेशात प्राप्तमिति। एवम् “अग्निराचरेत् कर मध्याह्नात् प्राविशेषतः। इति वशिष्ठवचनात् महाभारतवचनाच प्रातरपि मध्याह्नकम्मानुष्ठानम् एवं "दिवोदितानि कमाणि वकालेनाकतानि चेत्। शर्वाः प्रथमे यामे तानि कुर्यादतन्द्रित:" ॥ इति नारदीयात् परकालेऽपि कर्त्तव्यम्। एवं मानाङ्गपिण्डोचारादपि तर्पणाङ्गपिण्डोहारसिद्धिः प्रसङ्गात्। यत्र तु स्नानं विना वाप्यादौ तपणं क्रियते तत्रैव तन्मात्रपिण्डोडारः। तथा च शङ्खलि. खितौ। “वापि कूपतड़ागोदपाने षु सप्त पञ्च सौन्। वा पिण्डानुछ त्य देवान् पितृच तर्पयेत्” ॥ उदपानपदं वापौकूपतड़ागेतरस्वल्पजलाधारपरं तत्प्रमाणन्तु जलाशयोमर्मतत्त्वे. ऽनुसन्धेयम्। “पुष्थे वा जन्मनक्षत्रे व्यतीपाते च वैती। प्रमावास्यां नदौस्नानं दहत्याजन्मदुषकतम् ॥ अमावास्याम् अमावासौशब्दस्य रूपम्। स्कन्दपुराणं "नदी तडागसम्भूतं वापोकूपङ्गदोद्भवम् । गङ्गोदकं भवेत् सर्वं शङ्खनैव समुह तम्" । एतदर्शनात् शङ्खाभिषेकं करोति। अस्पृश्य स्पर्शनादौ तज्जलं स्पृशति। वराहपुराणं "दक्षिणावर्तशङ्ख च पावऽप्यौडम्बर
For Private And Personal Use Only