SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाकितत्वम् । ३-३७ याज्ञवल्का: “पच पिण्डाननुडत्य न स्नायात् परवारिणि” योगियाज्ञवल्काः । “ अनुड, त्य तु यः स्नायात् परकीय जलाशये । वृथा तस्य भवेत् स्नानं कर्तुः पापेन लिप्यते ॥ स्नानं दानं तपो ध्यानं पितृदेवार्चनं तथा । पावनानि मनुष्याणां दुष्क तस्येह कर्माणः ॥ शङ्खः " नृणां पापकृतां तीर्थे भवेत्पापस्य संक्षयः । यथोक्तफलदं तीर्थं भवेत् शुद्धात्मनां नृणाम् ॥ इन्दोगपरिशिष्टं "यव्ययं श्रावणादिसर्वा नद्यो रजखलाः । तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः ॥ नदोलक्षणं तत्रैव " धनुः सहस्राण्यष्टौ च गतिर्यासां न विद्यते। न ता नदौशब्दवहा गर्त्तास्ताः परिकीर्त्तिताः ॥ उपाकर्माणि चोल्लगे प्रेतस्नाने तथैव च । चन्द्रसूर्यग्रहे चैव रजो दोषो न विद्यते ॥ यव्योमासः “ यव्यामासाः स्वमेकः संवत्सरः” इति शतपथश्रुतेः । अत्र तासु स्नानमात्रस्य निषेधात् प्रागपि रजखला इति हेतुवनिगदात् स्नानानईत्वमेव विवचितं न त्वाचमनाद्यनईतापि । सम्प्रदायोऽप्येवमिति रत्नाकरः मलिम्लुचतत्त्वे विद्वतहेतु गदस्यापि एषोऽर्थः : स्फुट इति । अत्र विशेषो मदनपारिजाते निगम: “न दुष्येत्तोरवासिनाम्” इति तत्रैव व्याघ्रपादः । " श्रभावे कूपवापौनामन्येनापि समुद्धृते । रजो दुष्टेऽपि पयसि ग्रामभोगो न दुष्यति” ॥ अन्येन कुम्भादिना अतएव इन्दोगपरिशिष्टे ताखिति निर्देशः । धनु: परिमाणञ्च हस्तचतुष्टयं तथा च विष्णुधर्मोत्तरे "दादशाङ्गुलिकः शङ्कस्तद्वयञ्च शयः स्मृतः । तञ्चतुष्क ं धनुः प्रोक्तं क्रोशो धनुः सहस्रिकः” ॥ शयोहस्तः उपाकर्म्मोत्सर्गकर्मणौ वैदिककर्त्तव्ये छन्दोगपरिशिष्टोक्ते । "अन्त्यैरपि कृते कूपे सेतौ वाम्यादिके तथा । तत्र स्नात्वा च पौत्वा च प्रायश्चित्तं समाचरेत्” ॥ तथा "प्रभूते विद्यमाने तु उदके सुम For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy