SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पातिकतत्वम् । च्छादनमपि हिजोत्तमैरिति प्रदर्शकमात्र प्रागुत भृगुवचनेन सर्वेषां विवस्त्रता प्रतीयते । भारते "न स्यतेन न दग्धेन पारक्येण विशेषतः। मूषिकोत्कीर्णजीर्णन कर्म कुर्य्यादिचक्षणः" ॥ नारसिंहे "न रक्तमुल्वनं वासो न नौलञ्च प्रशस्यते । मलाक्तञ्च दशाहीनं वर्जयेदम्बरं बुधः” ॥ उल्वनम् उत्कटरक्तविशेषम् । प्राचाररत्ने उशना "दशाहोनेन वस्त्रेण कुर्यात् कर्माण्यभावतः"। विष्णुधर्मोत्तरे “वस्त्रं नान्यतं धार्य न रक्तं मलिनं तथा। जौणं वापदशञ्चैव खेतं धायें प्रयत्नतः। उपानहं नान्यतं ब्रह्मसूत्रञ्च धारयेत्। न जौर्णमलवहासो भवेच्च विभवे सति ॥ योगियाज्ञवल्करः। "मात्वैवं वाससौ धौते अक्लिन्ने परिधाय च । प्रक्षाल्योरू मृदद्भिश्च हस्तौ प्रक्षा. लयेत्ततः ॥ प्रभावे धौतवस्त्राणां शौणचौमाविकानि च । कुतपो योगपट्ट वा हिर्वासा येन वा भवेत् ॥ अधोतेन च वस्त्रण नित्यनैमित्तिकों क्रियाम्। कुर्वन् फलं न चाप्नोति दत्तं भवति निष्फलम् ॥ येन वेति उपवीतेन तत् प्रतिनिधिभूतेन कुशरज्वादिना वा। तथाच स्मतिः। “यज्ञोपवौते हे धायें श्रौतस्मार्तेषु कर्मसु । हतोय चोत्तरीयाई वस्त्रालाभे तु दिश्यते" । कुतपो नेपाल कम्बलः। “निष्पौड़यति यः पूर्व स्नानवस्वन्तु तर्पणात्। निराशास्तस्व गच्छन्ति देवाः पिलगणैः सह ॥ पराशरभाथे जावालिः। “स्नानं कत्वावासास्तु विस्म न कुरुते यदि। प्राणायामवयं कत्वा पुनः स्नानेन शुद्धति" ॥ जावालिः । “माईमेकञ्च वसनं परिदध्यात् कथञ्चन"। हारीतः। “पार्द्रञ्च सप्तवाताहतमपि शुधमिति” । मदनपरिजाते पारस्करः। “एकञ्चेहासो भवति तस्य उत्तरार्द्धन प्रच्छादयतीति"। याज्ञयल्काः। “ब्रह्मक्षत्रविशामेव मन्त्रवत् स्नानमिष्यते। तूष्णीमेव हि शूद्रस्य For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy