SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir थाहतत्त्वम्। प्र–स्यमानप्रकारेण पितृभ्यो दत्तेषु कुशेषु तान् ब्राह्मगानुपवेश्य गोत्रनामभिः पितृन् सम्बोध्याय प्रदापयेदित्यर्थः। अपसव्यं प्राचौनावौतित्वं नात्र किन्तपवौतित्वं पितृतीर्थ तर्जन्यपृष्ठयोमध्यरूपं नात्र किन्वङ्गल्यग्ररूपं देवतीर्थम्। पात्राणामध्य पात्रादौनाम् श्रादिशब्दात् प्रासनादिदानं दैवेन तौथे. नेति शेषः । ज्येष्ठोत्तरकरान् ज्येष्ठस्य पक्ति श्रेष्ठस्य उत्तर उपरिकरो येषां तत्तथा। कराग्राग्रपवित्रकानिति कराग्रेऽग्रपवित्रकं पवित्राग्र येषां ते तथा। नैकैकस्य नैकैकपिनादिसम्बन्धिब्राह्मणस्य न तु यथा पार्वणे एकस्य पितृब्राहाणस्य हस्ते तथाऽपरस्य पितामहब्राह्मणस्य हस्ते तथाऽपरस्य प्रपितामहब्राह्मणस्य हस्ते दीयते तथात्रेति । एतेन पितब्राह्म. णयोर्हस्तोपरि उत्तराग्र पवित्रं दत्त्वाऽर्योत्सर्गान्तमुक्ता एक. मेव पितामहादीनां पञ्चानामेकैकशः हयोईयोब्राह्मणयोर्दद्या. दिति पितृदयितोक्तं निरस्तम्। एवं कराग्रामपवित्रकत्वमाभ्युदयिके विशेषः इत्यायाति तथा चैतदैपरौत्यं पार्वणे स्यादिति चेन्नैव मिलितहस्ते पवित्रदानमभिधाय नैकैकस्यान दीयते इति यत् पुनरभिधत्ते तेन ज्ञापयति इदमेवान विधीयते कराग्रामपवित्र कलमनद्य इति कृत्यप्रदीपोक्तमधि निरस्तम् । नैकैकस्यात्र दोयत इत्यभिधानं विना पित्रादित्रयब्राह्मणानां मिलितहस्तोपरि दानानुपपत्त्या नैकैकस्याच दौयत इत्यस्य पुनरभिधानानुपपत्तेः। न च ज्येष्ठोत्तरकरत्व नैव मिलितहस्तलाभः ज्येष्ठोत्तरकरत्वस्य च पित्रादि प्रत्येकब्राह्मणहया. पेक्षयापि सम्भवेन तथात्वानुपपत्तेः। कराग्राग्रपवित्रकलस्यापि पार्वणे केनाप्यनुकत्वेनाभ्युदयिकेऽनुवादानुपपत्तेश्च । तस्मात् ज्येष्ठोत्तरकराग्रामपवित्रकत्वस्य पित्रादिचयमिलितब्राह्मणहस्तोपरि दानस्य च विशेषादाभ्य दयिक एव विधान For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy