SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३८८ श्राह तत्त्वम् । उपस्थितत्वाद्दिनेऽपि तस्यैव श्राहस्य एकादश्यां कर्त्तव्यत्वं प्रतीयते नत्वमावास्याश्रादादेरनुपस्थितत्वात् । एवञ्च ऋष्यशृङ्गवचने देये पितॄणां श्रहेऽशौचमित्यत्र देव इत्यनेन यस्य श्राद्धस्य विघ्न ऽप्यवश्यन्देयत्व मुक्त तस्यैवाशौचान्ते कर्त्तव्यता नत्वमावास्याश्राद्धादेः । तत्राशौचोत्तरश्राद्धप्रशस्त कालप्राप्त यथा तिथावेव श्राद्धमाह शुचौभूतेन दातव्यमित्यादिना । हि दातव्यमित्यत्र शयनौयवत् श्राद्धं दातुमर्हत्यस्मिन् काल इति कृत्ययुटो ऽन्यत्रापति अहतावित्यधिकृत्य शकि च कृत्या इत्याभ्यां स्वाभ्यामही धिकरणे कृत्यप्रत्ययः । अन्यथा पूर्व - वचनपरार्द्धन पौनरुक्त्यापत्तेः । ततश्च दातव्यं श्राडपूज्य कालं मध्याह्नादिकं प्राप्य या तिथिः शुचौभूतेन प्राप्यते सा तिथिस्तस्य श्रास्य कत्तव्या करणार्दा नत्वन्या कृष्णैकादशी अशीचरूपविघ्न प्रतोक्षणीया । ततश्च शुचौभूताव्यवहितदिवसीय श्रद्धप्रशस्त कालप्राप्ततिथिखण्ड नियमादप्रशस्तकालेऽपि तत्ततिथिखण्ड एव श्राद्ध न तु शुक्लपचेऽपि तत् द्वितीयखण्डेऽनुपस्थितेः । एवञ्चाशौचान्ते सङ्गवाभ्यन्तरसमाप्य तिथौ श्राइ मैथिलोक्तं न युक्तम् किन्तु तदुत्तरप्रशस्तकालप्राप्ततिथावेव ' नन्वशौचे तु व्यतीते वै इति वचनादशौचान्त इति प्रयोक्तर मिति श्राद्धचिन्तामणिः । मैवं यथा मृतानि तु कर्त्तव्यमित्यादिना मृताहादेर्निमित्तत्वेऽपि तत्तिथिविशेषत्वे नैवोलेखः । यथा वा तत्र विघ्न एकादश्यादिविधानादेकादश्यादिरूपेणैव निमित्तत्वात्तथैवोल्लेखः । तथावापि तदशौचे व्यतौ तेत्वित्यादिनाऽशौचान्तविहिते श्राद्धं शचौभूतेन दातव्यमित्यादिना श्राह प्रशस्तकाले प्राप्ततिथिविशेषस्यैव निमित्तवात्तथैवोल्लेखो नत्वशौचान्तत्वेन व्यवहारोऽपि तथा । 7 अथ सपिण्डीकरणम् । तत्र गोभिलः । “पूर्ण संवत्सरे www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir O For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy