SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आइतवम् । २७८ देकादशेऽहनि। ध्रुवाणि तु प्रकुर्वीत प्रमौताहनि सर्वदा । हादशप्रतिमास्यानि प्राय पाण्मासिके तथा। सपिण्डौकरपञ्चैव इत्येतत् श्राइषोड़शम् । एकाहेन तु षण्मासा यदा स्युरपि वा निभिः। न्यूनाः संवत्सराश्चैव स्यातां पाण्मासिके तदा" ॥ अग्निमतः श्रोताग्निमतो दाहादेकादशेऽहनि बाई कर्तव्यं तस्य दाहावधिदशाहाशौचित्वात् । अन्येषान्तु मरणावधि। तथाच शङ्खः । “मरणादेव कर्त्तव्यं संयोगो यस्य नाग्निना। दाहादूई मशीचं स्याद् यस्य वैतानिको विधिः ॥ वैतानिकः श्रौतो होमः तस्मादग्निपदं श्रौताग्निपरम् । ततश्च केवलम्माग्निमतो निरग्नेश मरणादेवाशौचम्। ध्रवाणि एतानि षोड़शवाहानि नित्यानि सर्वदा मृतधनालाभेऽपि प्रमौताहनि मृततिथौ। आद्यश्राइषाण्मासिकाइहयेतरपाहाणि कार्याणि । पायथावस्यै कादशाहे विधानात् पाण्मा. सिकयोस्तु कालान्तरविधानात् अत्राशौचान्तहितौयदिवसौयात्राइप्यादिभवत्वसमाख्यानुरोधेन तदुत्तरकर्त्तव्यमासिकतिधर्मतिथित्वानुपपत्या तत् सजातीयत्वमेव प्रतीयते। तेन प्रथममृतिथिं विहायान्यमृततिथिमादाय मासिकादिसिद्धिरिति। एवञ्च एकाहेन तु षण्मासान्यना इत्यनेन मृततिथि पूर्वतिथिः प्रतीयते। एवं विभिरित्यत्रापि तथा संवत्मरस्याप्येकाहादिन्यूने पत्र संवसरकर्त्तव्यस्थापि पाण्मासिकत्वं हितौयषण्मासभवत्वाबानुपपनम् । संवत्सराभिधानन्वादिमध्याधिमासयुक्ताप्रथमाब्दस्य हादशमासा: संवत्सरः क्वचित् बयोदशमासाः संवत्सर इति अत्यनुसारण त्रयोदशमासघटितत्वात् त्रयोदशमास एव हितौयषाण्मासिककरणाय काल: सप्तममासकर्त्तव्यस्य पाण्मासिकत्व “षष्ट्या तु दिवसैर्मासः कथितो वादरायणैः” इत्यनेनाविरुद्धम् । ननु षोडशश्राद्धगणने For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy